पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे सर्वाण्यपि 'स्थापयेत् । तद्मािनाडुतरे वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यां शोधयित्वा गर्भालयेषु पृथगेव । पुण्याहं वाचयेत् । तबबिम्बप्रतिष्ठा चेत अक्षिमोचनाधिवासने पूर्ववत्कृत्वा षट्कुम्भान् सङ्गृह्य तथैव कुम्भपूजनं कृत्वा तत्कुशैः सह पूर्ववदादिमूर्ति विष्णु ततः पुरुषं सत्यमच्युतमनिरुद्धं च क्रमेणाऽनीय धने देवान् तत्तत्पार्थे कुम्भोश्व सन्न्यसेत् । यजमानो गुरुपूर्वान् ऋत्विजः बस्त्राभरणैरलङ्करोति । ते च पादौ प्रक्षाल्याचम्य आदिमूर्तेर्यागशालायां पञ्चाननामाकरं कृत्वा पुरुषादीनामपि होमेष्याघारान्ते वैष्णवं जुहुयुः । दण्डवत्पक्किमादिमूर्ते "पुरुषमूर्तेस्रोतरादि दक्षिणान्तं सत्यमूर्तेः प्रागादि पश्चिमान्तं अच्युतमूर्तेर्दक्षिणाधृतरान्तं अनिरुद्धमूर्तेः पश्चिमादि प्रशन्तं कृत्वा तत्रोपस्नानेन कलशान् सह सन्न्यस्य तैः पूर्ववत्स्नापयेत् । तथा शयनान्यास्तीर्य अलङ्कतासु वेदिषु देवान् कुम्भैः सह समारोप्य प्रतिसरं बद्ध्वा ‘यद्वैष्णवमिति मन्त्रेण तत्तन्नाम संयोज्य ‘यत्र यत्र गर्भालयद्वारं तत्र तत्र मौलिं शाययित्वा जुष्टाकारं च कृत्वा तत्तन्मूर्तिमन्नं देयं देव्यौ च दक्षिणप्रणिधौ समावाह्य जुष्टाकारं च कृत्वा तत्तन्मूर्तिमन्त्रैराहुतीर्यजेत् । सभ्ये सर्वदेवत्यं पारमात्मिकं जयादीनींकारादीनष्टाशीतिं यद्देवादींश्च जुहुयात् । नारसिंहप्रतिष्ठा चेत् तत्राप्येवं हुत्वा ‘यो वा नृसिंह `इत्येवं मन्त्र व्याहृत्यन्तमष्टाधिकशतमावत्यं नारसिंह स्मरन् । जुहुयात् । पुरुषमूर्तेः व्याहृत्यन्तं सत्यमूर्तेः ‘सत्यः सत्यस्थ’ इति व्याहृत्यन्तं अच्युतमूर्तेः विष्णुसूक्तं व्याहृत्यन्तं अनिरुन्द्धमूतेरेकाक्षरादिसूक्तं व्याहृत्यन्तं हुत्वा सर्वासां मूर्तीतो होमेषु यावत्सङख्या: तदाहुतयतावतीः पलाशसमिधो हुत्वा आज्येन जुहुयात् । अनन्तशयनस्याष्यादिमूरिव जुहुयात् । एवं रात्रौ होमान् समाप्य प्रभाते गरुर्यजमान ऋत्विजश्च स्नात्वा आलयं प्रदक्षिणीकृत्य सभ्यादि सर्वानरर्ननन् परिषिच्य आज्येत वैष्णवं विष्णुसूक्तं पुरुषसूक्तं च जुहुयुः । गर्भालयेषु सर्वेषु १. A. कारयेत्. 2. A. गव्याभ्यामुक्षणाभ्य. 3. A. हुत्वा. 4. A . पुरुषमूर्तेः प्रागादि पलिमान्तं सत्यस्य दक्षिणाधृतरान्तं. 5. A यत्र यत्र दिशि. 6. A. मौलिमनतिक्रस्य शयनं कृत्वा , 7. घ. कोश: पुनरारभ्यते. 8. A. इत्येतन्मन्त्रं. 9. A. यावत्संख्या आकृतयः तावत्य