पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ततितमोऽध्यायः १४५ पंचभेदकल्पनं पंचमूर्तिविधानम् । अभन्नसंकल्पने चैकमूर्तिविधानेऽपि पंच मूर्तिनाभिरेवार्चनं विहितं चातुर्वर्यसमृद्धर्थम् तस्मात्पंचमूर्तिविधानेनार्चनं ! श्रेष्ठम् । यथैकस्याग्नेः कुण्डदिनाममन्वै क्रियाभेदे पचधैवाग्निहोत्राहुतिः श्रेष्ठम् । यथैकस्याने दिग्गर्भालयमूर्तिनाममन्tश्याभेदे पंचधाऽर्चनमेतन्छान्तिकम् । पौष्टिकं ससुत्रकर' सर्वलोकप्रदमषत्यणून धनधान्यादिसर्वसम्पत्प्रदं ज्ञानादिकवैदिककर्माभिबृहणं ब्रह्मवर्चस्करमायुरारोग्यरुरज्य भर्गति । नलिन काष्टाङ्नन्द्यायचतुर्मुखसर्वतोभद्रश्रीप्रतिष्ठितमानानामेकस्मिन् प्राग्द्वारे पंच मूर्तिविधिना देवेशं प्रतिष्ठाप्यार्चयत् । सहग्नविप्रायासग्राममध्ये पचर्तिविधिना विष्णोरर्चनं न कारयेतद्वस्तु सर्पघनाशयेय भञ्जत । सहस्रन्यूनेऽर्षि शताधिके घ कुर्याच्चेतदास्तु सर्वसम्पन्न भयत । एतदोऽनुलोमश्च तैर क़ारयेत् । सहस्रान्यूनप्राममध्ये चैफर्हिषधिना राऽर्चयेदिति केचित् । कर्षणादि फर्मसर्वः पूर्वमेवोक्तम् । विमानं त्रिरलं चतुर्दिक्षु चतुर्मुखं मध्ये चतुर्दिक्षु पंचगर्भलयं । चतुर्दिक्षु मुखमंडपचर्यासोपानसंयुक्तं फत् मध्यगर्भालयादिभूमिं सिकताभिरार्य सम्यक घट्टनं कुर्यात् । देवानासीनान् श्रितान्या कारयेत् । प्राच्या सितपणं पुरुष रक्तनेत्रास्यपाणिपादं दक्षिणमथोद्देश्यौ सुपर्णाभा श्रियं, रक्ताभा मेदिनीं च श्रीजयन्तीं सुरा रक्ता सुन्दरीं कनकाभामर्चकं भृगु प्रयालाभं मार्कण्डेयं श्वेताभं च कृत्वा भित्तौ दक्षिणकामयो. यथोक्तवर्णा सावित्री गायत्री स्वयम्भुव रूद्रर्माप प्राणादि नैर्मत्यन्तं सौपर्णाद्यांश पश्चिमादीशानान्तं ‘क्षित निधिपतिं शेय पद्मं च बिलात् । दक्षिणस्यामञ्जनाभं सत्यमूर्ति देवी धृतिं रक्ताभा पौष्णी श्यामाभा चैव द्वे याजन्यौ जय श्याभो भद्रा रक्ता मुनिं धातूनाथ कतकाभं चिरायुषी श्यामं कृत्वा बिरिच गुह सिद्धान ज्ञानरूपान् दक्षिणे सोम रूद्र यहि धर्म च यामे विलिखेत् । पश्चिमे फनफाभमच्युत देगीं पत्रीि कनकाभा क्षोणीं 1. दु’ शहर. 2. B. सर्पमेयोत. 3. A. धट्टते. 4. A. जीजयन्नीम् सूरा रक्ता सुन्दरीम् कनकप्रभ. 5. सावित्रीम्. 6. म. वामभुवाद्यात्मनात् (१) 7. चित्र निद्रानिधिपतीन्।