पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे शुक्लामर्चकं ख्यातीशं प्रवालाभं पुराणं रक्तं वीजयन्तीं विजयं रक्तो विन्दा श्यामं कृत्वा नरनारायणौ दक्षिणे कामं रतिं वामे क्षमं लिखेत् । उत्तरे 'प्रवालाभमनिरुद्ध अनन्तोत्सङ्ग आसीनं वीरासनेनानन्तं तस्य सहस्रफणान् कर्तुमशक्यं, द्वादश सप्त पञ्च वा फणान कृत्वा देवीं प्रभोदायिनीं प्रवालाभ महीमिन्दीवराभामर्चकं भृगुं दक्षिणे रौहिणेये सिताभं नारसिंहं वन्दमानमेक जानुनाऽसीनं वामे बराहरूपं च लिखेत् । तदूवें तले द्वितीये मध्यमगर्भालये विष्णु श्यामाम्बुदप्रभमादिमूर्ति देवीभ्यां सहासीनं कृत्वा अर्चकमुनिं मार्कण्डेये भूग वीजयन्त्यौ मायासंझदिन्यौ द्वारपालं दक्षिणे बलिन्दं वामे तुझणं च कृत्वा तख़्वें तले तृतीये अनन्तशयनं देवेशं कारयेत् । अथवा द्वितीयतले नारसिंहं सिंहासने समासीनं शइखचक्रधरं कृत्वा *तदधस्तात देवस्याग्नेये ब्रह्माणं ऐशान्ये रुद्र देवेशमुद्वीक्ष्य विस्मयोत्फुल्ललोचनं प्रवालाभं वन्दमानं ब्रह्माणं श्वेताभं रुद्र च ‘प्रह्लादं बृहद्वादकं गरुडं च कुर्यात् । तृतीये तले विष्णुमादिमूर्ति पूर्ववत्कारयेदिति केचित् । एतद्विमानं त्रिभिः पञ्चभिः सप्तभिर्वा प्राकरैर्युक्तं कृत्वा परिवारदेवाश्च कारयेत । प्रथमावरणे 5बनतेयं प्रश्रिमोन्मुखं देवमुद्वीक्ष्य स्वस्तिकासनेनाऽसीनं ‘स्थितं वा ईशानरविशक्राग्नीन 'प्रत्यङ्मुखान् गुहदुर्गायमानुदमुखान् नीति ९ बुधवरुणवायून् प्राङ्मुखान् ब्रहकुबेरविष्वक्सेतान् दक्षिणमुखान् द्वाराबाहो दक्षिणतो विनमुत्तराभिमुखं श्वाभतः शेषं दक्षिणाभिमुखं च द्वितीयावरणेऽभिमुखे च गोपुराबाहो तथा ध्वजं शड़ख च रक्षागारात्पुरस्तात् भूतपीठं दक्षिणपश्चिमयोरुद्यानमुत्तरस्यामर्चका नामावासं चाऽचार्यगृहं विष्वक्सेन सूत्रेण कारयेत् । तथैव पञ्चमूर्तीनां प्रतिष्ठां कुर्यात् । पुरुषाद्याश्चतस्रो मूर्तरेवैवं स्थापयेच्चेतच्चतुर्मुर्तिविधानमिति । अनि 1. म. अग्निसन्निभमनिटे2. A. दक्षिणे रौहिणेयं सिताभं3. तदधस्ता देवमानेये. 4. प्रक्षदं बृहद्वादकं गरुडमिति B. कोशेषु नास्ति, 5. A. पश्चिमाभिमुखं वैनतेयं. 6. स्थितं वेति ग. कोशे नास्ति. 7. A. प्राङ्मुखान्8. A बुधवायून् 9. A ऊतत10. A. सूत्रे.