पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ हविर्देवस्य त्रिसन्धिषु देव्योर्मध्याहे पूजकमुनिविष्वक्सेनानाञ्च द्विप्रस्थ हवेि यथोक्तो मुखबासः प्रातर्मध्याहे च तथा मूर्तिहोमः द्वादशागुलमानान्नबलि निश्यध्र्यबलिः तथैव विष्वक्सेनाद्येकविंशतिपरिवारदेवा त्रयोऽर्धकाः नव परिचार काश्च अष्टभिः वाद्यघोषणं प्रालः पञ्चनाडेि मासि मासि श्रवणपूजनमेतैर्युक्त मध्यमाधमम् । एतस्माद्द्वगुणा दीपाः तथोपदंशादिभिर्युक्त द्रोणार्ध हबेि प्रातर्मध्याह्मयोर्निशायामर्धयामे चाढकं हविर्देवेशस्य तद्देव्योत्रिसन्धिषु द्विप्रस्थ डचफ्राणां द्विकालमेकफ़ाल वा ह.ि प्रातर्मध्याह्मयोर्पिष्णुसूक्त युतो मूर्तिहोमः तथा अन्नबलिश्च नेिश्यध्र्यबलिः पञ्चनाडिक कालो थामो वा तद्विमानेषु विष्वक्सेनादेिद्वात्रिंशत्परिवारदेवानामर्चन बलिदान चत्वारोऽर्चका दश परिचारकाः चतुस्सन्धिषु शङ्वकालादिवाचैर्दादशभिः वाद्ययोपण यथाशक्ति गेयञ्च श्रवणे । द्वादश्योः पर्वणोत्रैतेषु विष्णुपञ्चकेषु विशेषपूजनमेतैर्युक्त । एतदद्विगुणा दीपाः त्रिषु सन्धिषु पूर्ववदुपदशादिभिर्युक्त द्रोणार्धमर्धयामे चाठक हयेि कपूरसहितो मुखवास. देव्यो. पूर्ववन्मुन्यादीना त्रिकालं द्विकालं वा द्रिप्रस्थ हवः प्रातर्मध्याह्मयोरष्टाशीतियुतो मूर्तिहोमो माध्यममध्यमम त्परिवारदेवाः याम एव कालः शीतादिधूपो मासि मासि पिष्णुपञ्चकध्ययनेषु घ विशेषपूजनं षडर्चका पविशतिपरिचारकाः शितिभिर्वाद्यपोषणमेतैर्युतं मध्य मोत्तमम् । एतद्भदिगुणा दीपाः प्रातर्मध्याह्मयोः बहूपदशादिभिर्युक्त द्रोणं तथा रात्रावर्धथामे च द्रोणार्य हविरेलातकोलजातीफलफरसहितो मुखबास विसन्धिष्वीङ्काराद्यष्टाशीतेियुतो मूर्तिहोमः द्वादशाङ्गुलमानान्नबनश्च देयो प्रातर्मध्याह्मयोराटक' रात्रौ द्विप्रस्थ मुन्यादीनामिन्द्रादीनाञ्च पूर्ववदिष्यक्सेना येकपञ्चाशत्परिवारदेवाः विष्णुपञ्चकायनविपुवेषु च विशेषपूजनमष्टावर्चका चत्वारिंशत्परिचारकश्चतुर्विंशतिभिर्वाद्यषोपण पञ्चचर्यायुताभि (?) रूपयौवनसम्प प्राभि द्वादशाभिः चतुर्विंशतिभः त्रिशद्भिर्वाऽप्सरोभिः त्रिसन्धिषु नृतगेयैश्च पूजन तथैव । कालचैतैर्युक्तमुत्तमाधमम् । एतद्भद्विगुणा दीपाः त्रिसन्धिषु