पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चसप्ततितमोऽध्याय मन्त्रविशेषान् वक्ष्यामि । एवं सर्वदेवाश्च धर्म ज्ञानमैश्वर्यं वैराग्यमिति घतु र्भिर्गुणैर्युक्ताश्चतुर्भिर्नाममन्त्रैरेवाभ्यच्र्य हविनिवदयेत् ।। इति श्रीवैखानसे कश्यपप्रोते जानकाण्डे मूर्तिमन्त्रक्रमो नाम चतुःसप्ततितमोऽध्यायः ।। । अथ पञ्चसप्ततितमोऽध्यायः ।। हविविायः - उक्तवान्यानि अथातो हविषा विधि - तदर्थं व्रीहिशालिप्रियङ्गुनीवारपाष्टिकयघवेणूनेि प्रशस्तानि धान्यानि । कृष्णानि वर्जयेत् । व्रीहेिभ्यो दशगुणा झाली ततश्शत गुणः प्रियङ्गुः तत्सहम्रगुणो नीबारः तड्रिगुणं पौष्टिफमनन्तं वेणुयौ । एतानि चातुर्वणैरिव हारयेत् । तदलाभे पण्यधान्यानेि या । त्रिवर्षातीतधान्यान्य प्रशस्तानि मासातीतण्डुलाश्च । विश्वामित्रं परिहृत्य आपोहिष्ट्रेलेि प्रोक्ष्य देवालये यजमानगृहाङ्गणे वा गोमयेनोपलिप्य यभेषु कटेषु वा प्राङ्भुखो धान्यान्यास्तीर्य आतपेन शोषयित्वा मण्डलमुपलिप्योलूखलमुसलौ सम्श्राल्पोलूखले सोमं मुसलं चक्रमभ्यच्र्य संशोध्योलूखले धान्यानि प्रक्षिप्य प्रयताभिः चतुर्वर्णस्रीभिः मूल मन्त्रेणावघात कारयित्वा स्वेदश्वासौ परिहत्य शूर्पण तुषादीन् कणांश्च शोध यित्वा वैकुण्ठपुष्पसदृशास्तण्डुलान् ' देवस्य ' त्चेत्याहरेत् । हविःपरिमाणः विष्णोः द्रोण द्रोणार्धमाढकं वा हविखरमशक्तानां त्रिविधम । द्रोणादि नवद्रोणान्तानि प्रत्येकं द्रोणाधिकान्यधममध्यमोत्तमदैः नवधा हवींचेिं प्रशस्तानि भवन्ति शक्तानामेतानि । देश्योर्देवशस्य हविषोऽर्धमाढकं द्विप्रस्थ वा परिवार देवानामाढकं द्विप्रस्थं विईयते । शक्त. श्रद्धया युक्तः तण्डुलानाहृत्य नृहेती यूतकदलीपनसोर्वारुककूश्माण्डक्षुद्रकन्दमहाकन्दकुलवत्सरीब्रह्मापिण्डीरराजमाषमहा माषश्यामतिलतिल्वनिष्पावाद्या येऽन्ये हविष्याश्चोपदशा ग्राह्याः । तेषु पट् चत्वारो द्वावप्याहरेत् । आढकतण्डुलस्य प्रत्येकमुपदंशाश्चतुष्पलाः । प्रस्थार्ध