पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

  • ब्रह्माणीं पिङ्गला गौरीं सर्वतोमुखी' मितेि ब्रह्माणीं, ‘सरिप्रियं विश्वरूपामुग्रां

गणेश्वरी 'मिति सरित्प्रिया, ‘वैशाखिमीं शिखण्डिनीं गायत्रीं षण्मुखीमिति षण्मुखीं, ‘विश्वगाभ वेिषोर्मिणीं कृष्णां रोहिणी ' मिति विश्वगर्भा, ‘वाराहीं वरदाभुर्वी वज्रदंष्ट्रिणी ? मिति वाराहीं, * जयन्तीं कौशिकिमिन्द्राणीं घनाघनी मिति जयन्ती, कालीं नलिकदंष्ट्रीं विषहां वदधारिणी * मिति कालीं, पुष्परक्षकं हरितमधिवासं फुल्ल 'मिति पुष्परक्षकं * बलिरक्षकं ॐ दण्डं ‘सर्वदं सम ? मिति बलिरक्षकं, ‘विष्वक्सेनं शान्तं हरममेित ' मेिति विष्वक्सेनं,

  • श्रीभूतं धेतवर्ण वैष्णवं मुखपालिन 'मिति श्रीभूत, ‘गारुडं पक्षिराजं ॐ सुवर्ण

पक्ष खगाधिप * मिति गरुडं, * वक्रतुण्डमेकदंष्ट्र विकटविनायक ' मिति वक तुण्डं, * * शेषं सहस्रशीर्ष नागराजमन्नन्त' मिति शेष, ‘सुदर्शन चक्रे सहस्र विकचमनपायिन' मिति सुदर्शनं, ' जयमत्युच्छूितं धन्यं ध्वज * मिति ध्वज,

  • पाञ्चजन्यं शङ्खंमबुजं विष्णुप्रिय ' भितेि पाञ्चजन्यं, * यूथाधिपं नित्यमुग्रं

महा- भूत ' मिति यूथाधिपं’, ‘पाकोऽर्जुनं हस्तमंगमक्षहन्तं विष्णुभूत “मिति पाकोर्जनञ्चैवं परिवारदेवानावाह्याभ्यर्चयेत् । एवमेव हौत्रशंसनेऽप्यादिमूर्तेर्विष्णोस्तद्दल्योश्च तत्परिषद्देवानां मार्क ण्डेयाद्यक्षहन्तान्तानाञ्च क्रमादावाहनं कुर्यात् अनन्तशयनप्रतिष्ठाचेत् विष्णु मत्यन्ताद्भुत 'मित्यनन्तशयनं देवं ब्रह्माणं चक्रे शङ्खञ्च पूर्ववत् । “ अर्सि कुन्ता त्मकं तृप्तिदं तीक्ष्णधार 'मित्य,ि ‘गदा सुसंगतां दिव्यां कौमोदकी 'मिति गदां, ‘घनुर्वरं कार्मुकं वरायुधं शाङ् 'मिति धनुरित्यनन्तशयने विशेषः । अन्यपरिवारदेवानं पूर्ववत् । 'अनन्तशयनमनादििनधनमिमतमिहमान पञ्चमूर्तिप्रतिष्ठा चेदर्चनायां प्रादुर्भावानाञ्च तत्तत्प्रतिष्ठायामेव तत्तन्मूर्ति 1. क. खंडिनीम्. 2. वृषभवाहना. 3. दंडपं. 4. B. सर्पजं. 5. सुपर्ण. 6. नागराज सहस्रशीर्ष मनन्तं जेषं. 7. पावकोर्जन. 8. अक्षा.