पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुस्सप्ततितमोऽध्याय १३५ बिम्बस्य यथाऽईमर्चको मौनी नित्यार्चनमारभेत । प्रतीपगाश्झयानो वा न कुर्यात् । अभिमुखे िद्वजानुभ्यामासीनस्तिष्ठन्या स्नपन कुर्यात् । तत्तदृबिम्बाईक निमितविशेषे विग्रहनिर्णयः विमानार्चनायामेव द्वात्रिंशद्विग्रहा नवङ्गितिविग्रहाश्च । लब्धे हविषि सर्वत्र सप्तविंशतिविग्रहाः हविष्यलब्धे त्रयोदश विग्रहाः । कलशै स्नप नान्तरेऽष्टौ विग्रहाः । होमे पविग्रहाः देव दृष्टवा “विष्णवे नम इति पुष्पपत्रादीनामेकं विसृज्य शिरस्यञ्जलिं कुर्यादितौ द्वौ विग्रहौ । तथा केवलनमस्कार एको विग्रहः । पूर्वेषामशक्तानामेतौ निधीयेते । सुभोगयुता भूमिरेतद्धि विमान देवरूप ? प्रतिष्ठासंस्कार सम्यगर्चकः सुध्यानाचाहनाद्युपचारा यथोक्ता मन्त्राः पूजांगद्रयाणि तै यथोक्तप्रयोगमर्चन मेतेषां पुरस्सरा भक्तिरित्येतै' संपूर्ण 'माफलमर्चनमित्याहु । स्थानकासन शयनेषु मत्स्यादिप्रादुर्भविष्यन्यदेवेषु च यविशेषो नैोक्तः । तत्र सत्राय विधि सामान्यः । विष्णो. पञ्चमूर्तिमन्त्रैरन्येषा चतुर्मुर्तिनामामन्त्रैरागाहना द्युपचारान् करोति । द्विजातिरतांन्द्रतो देशस्यार्चन भक्त्या नित्य तट्रे कुर्यात् । बराभावे कूर्च निधाय देवं ध्यायन् 'जले चा अर्चनमारभेत । त्रिसप्ततितमोऽध्यायः ।। । अथ चतुस्सप्ततितमोऽध्यायः ।। अथावाहनाद्यर्चने मूर्तिमन्त्रा । ‘विष्णु पुरुपं सत्यमच्युतमनिरुद्ध मिति विष्णु देवेशं. ‘यिं घृतेिं पवित्रीं प्रमोदायिनी' मिति श्रियं, ‘हरेिणीं, 1. A. झ. नमस्कारान्. 2. A. तत्प्रतिष्टा. 3. छ. सम्यगर्थकस्तु. 4. इत्येक इतेि A. कोशे दृश्यते. 5 . सकन्नार्ध-. 6. ग. समान 7. म, जलेन वाऽर्चनमाचरेत.