पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ पौष्णीं, क्षोणीं मही'मिति हरिणीं. ‘मार्कण्डेय पुण्य पुराणममित'मिति मार्कण्डेय, “पद्मापितरं धातूनाथ ख्यातीश भृगु ' मितेि भृगु ‘ब्रह्माण प्रजापतेि पितामह हेिरण्यगर्भ' मितेि भित्तिपा दक्षिणतो ब्रह्माणं, ‘गङ्गाधरं वृषभचाहनमष्टमूर्ति मुमापति' मितेि वामे रुद्र, द्वारेषु ‘धातारं दमिन सनिल 'गन्धव' मितेि धातारं, विधातारं न्यर्ण’ मितेि वामे विधातारं,

  • भृति भुगमुत्सङ्ग पीठ' मिति भृतेि दक्षिणे, ‘पतंगमुत्करमपदानं कपर्दिन

मितेि पतागं वामे, “पतिरं बल्-िलदं मध्यागं चंखर' मिति पतिर दक्षिणे. “यरण तेनस्विनं दंशिनं तरस्विन' मिति वरणं वामे, मणिकादिद्वारपाला नन्यान् परिवारदेवानपि यथोस्थाने . ‘मणिकं महाबलं बिमल द्वारपाल' मेिति मणिकं, ‘सन्या प्रभावतीं ज्योतिरूपो दृटता' मितेि सन्ध्या, “तापसं सिद्विराज सर्वदोषविवर्जितं सहाश्वमेधिन" मेितेि तापस, 7विखनसं तपोयत्तं सिद्धिद सर्वदर्शिन' मिति वैखानसं, किष्किन्धं बहुमर्द बहुसेन दृढव्रत' मेिति किष्किनघं, तीर्थमुद्राहकं सर्वयोग्यं उदावह* मितेि तीर्थ, ‘इन्द्र शचीपतिं पुरुहूतं पुरन्दर' मितीन्द्र 'अग्नि जातवेदसं पापकं हुताशान' मित्यग्निं, 'यमं धर्मराज प्रेतेश मध्यस्थमिति यम, “अरभाधिपतेि नेित्रीतिं नील सर्वरक्षोधि पतेि' मितेि नेित्रतेि, “वरुण प्रचेतसा रक्ताम्बरं यादस्पति ' मिति वरुणं, ‘वायु जयनं भूतात्मकमुतान' मिति वायु कुबेर धन्यं पौलस्त्य यक्षराज* मिति कुबेरं 'ईशानमीश्वर दे भव' मितीशानं, 'आदित्यं भास्कर सूर्य मार्ताण्ड विवस्वतः मित्यादित्यं ‘अङ्गारकं वक्र रक्त धरासुत' मित्यङ्गारकं, ‘सूर्यपुत्रं मन्दं रैवत्यं शनैश्चर' मिति सूर्यपुत्र, ' पीतवर्ण गुरु तैष्यं बृहस्पति ' मिति बृहस्पति, ‘बुधं श्यामं सौम्य श्रविष्ठज' भितेि बुध, शुक्र भार्गव काव्यं परिसर्पिण* मिति शुक्र ‘नालेनीं जा स्वो' गङ्गा लोकपावन्नो * मातें गङ्गा ' ‘वासेष्ठ सोम यज्ञाग 1. म. पा, गन्धदं. 2. मूरुण्डं गन्धर्वमिति प्रायिकः पाठः 3. न्यर्णकं मन्त्रपाठः 4. क, भूतीश. 6. A. मंरुलर म. पा. वस्रन, 5. मं, पा . मुनिपत्नीमित्यधिकः पाठः 7. क. ज्ञातातपं तपोयुक्त सिद्धिदं सर्वदर्शनमिति 8. अनन्तरं प्रदश्यमानाः सर्वे प्रायः भाष्यपाला. 8. क. उद्वाहकं.