पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिसप्ततितमोऽध्याय १३३ लोच्छ्याः यथालाभोच्चष्ट्रयाश्वोतममध्यमाधमा दीपा । फुडुबसंपूर्णानेि त्रीणि द्वे वा अघ्र्यद्रव्यै : आपूर्य ललाटान्तमृद्धृत्याध्यै दद्यादर्यम् । तस्यालाभेऽक्षत कूर्चन तोयदानं वा । पूर्ववदाचमनम् । प ििवष्यं स्नानम स्नानञ्च द्विविधमभिषेकोऽभ्युक्षणमिति । प्रातर्बिम्बशुद्धधर्थमभिपेकः । पूर्वमेवं कृत्वाऽर्चनाङ्गमभ्युक्षणञ्च कुर्यात् । मध्याहेऽभ्युक्षणमेव । रात्रौ स्नानद्रय न कुर्यात् । अरूपऽधने अभ्युक्षणमेव । वर्णयुते बिम्ब नानं न धीयते । वाससा वा आच्छादयेत् ताम् । तथा तेनेोतरीयञ्च । करीटम्यूराः मृम प्रलम्बकटिसूत्रोदरबन्धनाचैराभरणै. मौाणैः मुक्तामणिमयैर्वा अलङ्कर्यादाभरणम् । तदलाभे पुष्पाणि ततदङ्गेषु योजयेत् । सौवर्ण तान्त वा पीतम् । नित्यार्चनायो न्नोतयम्रोतरीयोपवीतान्नामलाभे अङ्करदर्भकुशपुष्पाणामन्यतम घा दत्वा तथा पाद्याचमनपुष्पगन्धधूपदीपाश्च दद्यात् । दे ध्यायन् तत्तद्द्रयाणाम नाभे प्रतिनिधि वा सइ.ल्य पृथक् पृथक् दत्वा नमस्कारश्च कुर्यान् । ततो विधिना पक्यानि शुद्धान्नपायमकसरगौम्ययापकानीति पञ्चविधान्।ि हवींषि अभिघार्य पृथक् पृथक् पात्राणि प्रक्षाय एकपायं वाऽभिधार्य स्थानीषु चतुर्थभाग विना "त्रित्रिभागानेि हवींषि *पा पूर्ण प्रक्षिप्य परेि पुष्पमेकं सन्न्यस्य सर्वान्नाभे शुद्धान्ने वा यथाभागोपदशघृतगुलदधिफलैर्युत प्रभूतं हविर्वेदये शाय निवेद्य तत्कालेऽग्नावमूर्तार्चनञ्च कुर्यात् । आलयम्य दक्षिणेऽग्निकुण्डे छुल्लयां वा अग्नि परिषिच्य उत्कुटिकानमासीन, साज्य चरु अतो देवादिना मूर्तिमन्त्रैश्च देशाय हुत्वा तदालयगतपरिषद्देवेभ्यो जुहुयादेतदुत्तमम् । देवेशाय देवीभ्या मर्चकमुनेिभ्यो मध्यमम् । देवेशायैवाधमम् । वस्रोत्पूत शुद्ध शीतलं स्वादु