पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३१ पुष्पाणि चण्डाल 'पुल्कसाद्यन्त्यजातिसमीपस्थानि यत्नविकसितभग्नच्छिन्न भुग्नविशीर्णसमुत्पाटेित सलेपकाजिगर्जितान्यगन्धप्रतिगन्धानि भन्माक्षिप्तानि जलजातानि सुगन्धानि जले क्षिप्तानि निर्माल्यम्पष्टान्येकाहातिक्रान्तानेि

  • नराम्रातानि नरैरशुद्वैः स्पृष्टानेि च त्याज्यानि । षट्पदाम्रातानि न त्याज्यानि ।

केचित् । सफाटकानि राक्षसानि । भिन्नछिन्नानि याक्षाणि। उत्पाटेितान्यासुराणि । गृहीतपरिशीर्णानि भौतिकानि । एकरात्रोपितानि गान्धर्वाणि । शुचिस्पृष्टानि विद्याधरीयाणि । तस्मादेतानि सम्यार्जयत् । पादौ प्रक्षाल्याऽऽचम्य ‘नमो बरूण'इत्ये भ्रणाय गोभायैक हरिपन्यै चैक पुष्प विसृज्य शुद्धे पात्रे दैविकान्युक्तानि पृष्पाणि गृह्णीयात् । पात्रालाभे चोत्तरीय गृहीत्या तानि गृतियानीति किगत् । ग्णा रसन या न गडीयात् । पुष्पाहरणप्रकारः या दार्थमुक्तद्रयाणामाः तदाधावनार्चन कुर्वन्ति । अर्धको दशग्य दयात्रौफरपात्रेण अन्यनान्यस्मिन् विग्रहैरभ्यच्र्य पूर्ववष्ट्रवात्रिंशद्विग्रहै कौतुकाबम्बग्य यथान्नाभैt इति श्रीवैखानसे कश्यपप्रोक्ते जानकाण्ड ग्राहान् दिमाततितमोऽध्याय । 1. क. पुष्पसलाद्यन्य, 2. इट सन्नोपरू बीककिजीकम्यागन्ध' . 3. क करारात्तादि. 4. म. पात्रेण