पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८० श्रीवैखानसे भगवच्छासे कायपीये ज्ञानकाण्डे कद्विवर्णवकुलाग्रकणकंङ्कणिकेतकीकुरवकातसीपुन्नागार्जुनकालनन्दाकपित्थ भद्रजभ्धतिकौदुम्बरनन्दमाधवीनागवृक्षाल्पायुकपालिबहुकर्णदूर्वाकुरतृणधातुककुम्भानीति दैविकानि ग्राहाणि । तरुलताजातान्यन्यानि सुगन्धानि पीतवर्णानि च सर्वाणि । घेतानि शान्तिकराणि पीतानि पौष्टिकानि कृष्णानि वशीकराणि रक्तानि द्वेषकराणि । रतेषु पद्मोत्पलपलाशाशोकबन्धूकानि पुण्यपुष्पाण्येव ग्राह्याणि विष्णोः प्रियकरं चेतम् । तस्माच्छतगुणा मल्लिका मालती च ततः धेतपद्मं तस्मात्कर्णिकारः ततः जातिः ततः शतगुणम् । चम्पकं श्रेष्ठम् । श्रीदेव्याः प्रिया मल्लिका । भूमिदल्या कान्ता । ब्रह्मणो रक्तानि पद्मपलाशकरवीराणि । रुद्रस्यार्कनीलोत्पलनिर्गुण्ड्युन्मतमेषद्विकणपट्टिकानि । सूर्यस्य सुवर्चला क्षीरी च । महाकाल्या । कालीदेव्याः द्विकणी । विष्णोरन्येघां जपावकोकमाली सुवर्णमाली कनकम् । पत्रेषु तुलसी कृष्णभूस्तृणञ्च श्रेष्ठम् । तयोः सहस्रगुणा तुलसी । सर्वपुष्पेभ्यस्तुलसी देवेशस्य प्रियतमा भवति । पुष्पाऽलाभे अकुरोक्ताः सर्वेऽङ्कराश्च स्नपनोक्तजीजानामङ्कराश्च । अकुरेषु च तापसाङ्कर श्रेष्ठ , । सोऽर्चितोप्येकाव्दं निर्माल्यं नैव भवत् । तावता वत्प्रक्षाल्याचयेत । ऽअशोकमन्त्रिबोधिनीनामङ्करश्च तथैव मासमर्चने योज्य । सौवणैर्मुक्ताभिर्मणिभिश्चार्चने फलमनन्तम् । ततोऽधिकानि नैव पुष्पाणि । तेषां निर्माल्यत्वञ्च जात्वपि न पिद्यते । तस्मात्तानि पुनः पुनरर्चने योज्यानि । अथ त्याज्यानि च वक्ष्यामि । जपाकिंशुककुसुभकनककोकमाली चतुर्भुजसूर्यनन्दानां पुष्पाणि पैशाचानेि वर्जयेत् । कुरुण्डकप्रामीलीसुकर्णानां 1. अत्र शकोशे केिऽियदसङगतं प्रकरणान्तरस्थ दृश्यते . 2. च. तमं धतं कर वीर , 3. क, रुद्रस्यालोकचकमालि . 4. ठ. सर्वेऽप्यकुराश्च'. 5. छ, म तापसाकुर तदर्चितमपि. 6. म. किशोरक. 7. छ. श्रेष्ठानि . 8. A. किंशुककुसुभकर्णमाली