पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विसप्ततितमोऽध्याय कनिक्रदादिजपद्भिर्भतैरनुगतो गच्छेत् । न तिष्ठेत् । शीघ्र न गच्छन्न हसेन्न कुप्येन्नाश्रु पातयेत् । नान्यदृष्टिर्युगमात्रेक्षणे भूत्या प्रथमाया प्रथम द्वितीयाया दितीय तृतीयायां तृतीयमेव क्रमेणैकैकयूनिकायमलाभ प्रथमावरणे वा त्रि प्रदक्षिणं कृत्वा निवेद्याऽचमन दत्या तस्याऽलयपृष्ठे रास्यादीना प्रक्षिप्योदपात्रयुतो भूतपीठ गत्वा ‘भूतयक्षपिशाचनागेभ्यो बलेि नेिपा ' मीति सपुष्पोदकानि प्रक्षिप्य बलिपात्रं प्रक्षाल्याऽ चामेत् । त्रिमन्धिष्पन्नबांनन्तम प्रातर्मभ्यासयोर्मध्यम मध्यादऽधम् । मध्याहेऽन्न अर्थनाकालविचारः नाम । । अथ दिसप्ततितमोऽध्यायः ।। द्विवर्णानेि मथ्यमानि ! एकवर्णान्यभ्रमानि । रात्रौ सफुल्लानि तदाह साद्यस्कानि तत्कालोत्फुन्नानेि अर्चने श्रेष्टानि । चम्पकजातिकर्णिकारपद्ममल्लि 1. स्व. श्रीभूतवाहनयो