पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अथ एकोनसप्ततितमोऽध्याय ।। अश्रातो भगवतो नित्यार्चना यास्यास्याम । यथोतैर्मन्त्रे स्नात्वाऽऽचम्य अग्निमुपस्थाय देवानृषीन् पितृन् तर्पयित्पा ब्रह्मयज्ञ त्या द्वादशभिः स्तैश्चतुर्वेदादिमन् स्वाध्याय करोति । 'प्रतदिष्णु ग्रत' इति देवालय प्रदक्षिण करोति दिवः स्वर्ग' मिति कवाटोद्धाटन करोति । ततोऽभ्यन्तार प्राश्य अतो दा-दिना देवस्य मुस्वमभिसमीक्ष्य 'शाम्यन्तु घोरा' णीति स्पपाणिना पाणिं त्रिः सम्प्रहार्य मिति घटमादाय नदीतटाफकूपाना अलाभे पूर्वमस्योत्तरमुपाठेत् । 'आद्यम भिगृहा' मीत्याधाप गृह्णाति । ‘ततो देयान्नय प्रपश्य शिरश्रमुदकुम्भ ‘सोम राजान' मिति न्यसेत् । अर्चको ‘ब्रह्म ब्रह्मान्तरा ‘त्मेति हदयमभिमश्य ‘द्यौद्यौर' मीति शिरो ऽभिमृश्य ‘शिख' इति शिास्रोद्वर्तनम् सन् कुत्वा सुदर्शन' मिति दक्षिणे हस्ते गुदर्शन धारयति वामे शङ्कस्रञ्च । सूर्याऽसी' ति दक्षिणे “चन्द्रोऽसी' ति मामे च यथुणो न्यस्य हृदये बीजाक्षर न्यस्य हस्तयोस्तलयोः दक्षिणपामयो. सूर्याचन्द्रमसो मण्डले न्यस्य 'आभुरण्य विधेि यज़ ब्रह्माण दपेन्द्र' मित्यङ्गुष्ठादि कनिष्ठान्त न्यस्य ‘अन्तरस्मिन्निम’ इति ब्रह्माणं स्मरति । कुशैर्वरेमेण वा ‘धारासु सप्त' स्वित्यपामुन्ययन कृत्वा ‘इदमाप, शिवा' 'इत्यपोऽभिमन्त्र्य ‘अवधूत' मिति मार्जन्या समाज्र्य पाम्यादीन् परिहृत्य 1. छ. नित्यपूजाविधि 2. A. आदित्य. 3. छ. मात्रे, 4. लन इत्यादि न्यसेदित्यन्त वाक्य ब्रह्मा स्मरतीत्यनन्तर निविष्टम् , इ. कोशे. 5. क्वमिनि छ, कोशपाठः 6. शङ्ख धारयति, 7. छ. इत्यभिमन्त्र्य. 8. छ. सम्मार्जयित्या ,