पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टषष्टितमोऽध्याय येत् । यथा गार्हपत्यादाहवनीथादिष्यग्नि प्रणीय 'जुहोति धुबेरात्कौतुक बिम्बादिषु समाचाह्यार्चयत् । भित्तिपार्श्व दक्षिणे ब्रह्माण पामे म्द्र यथोक्त स्थाने मार्कण्डेयमन्यपरिवारदेवाश्च बिम्बे तत्तद्बीज सन्न्यस्य तन्मन्त्रेणावाहयेत् । बिम्बाभाबे यथोक्तस्थाने पीठे बीजन्यास नैनाऽवाहन कल्या पादौ प्रक्षयाचम्य पुण्याहम्, नित्यार्थनारम्भः प्रतिष्ठान्तोत्सवः । गर्भालय प्रविश्य स्थापकादैः मह पुण्या पान्ये । । यथोमो रूपमारे, नित्यार्चनाविधानेनाभ्यन्यै. शुद्धौटन पायस फसर गौल्य यापकान हीषि यथाशक्ति रन्नपनं कारयेत् । अथवा शुद्धोदकस्नापनम् । सुवर्णपशुभूम्यादिदक्षिणा गुरो दद्यात् । तत्प्रतिष्ठायां उपयूक्तशयेनोप गुरुरव गृहीयात् । अन्यथा यजमानस्य सधैं निष्फलं भवति । अनुपयोगद्रयाणि भूमौ खनित्या पिदध्यात् । भक्तिश्रद्धायुक्तो देवषद् गुरुमभिपूजयेत् । ‘मा स्म नास्तिको भू " दिति ब्राह्मणाम् । सम्मान् नास्तिको भूयात् । एवं प्रतिष्ठाकर्मणि ते यजमानस्य पूर्वजन्मिम्वजन्मनि च । मनो वाक्कायजातं पापं सर्वं तदहैब नश्यति । ज्ञानयज्ञाचैः सद्यो ब्रह्मवर्चस्वी च भूयात् । प्रतिष्ठान्तप्रभृत्तेि नित्यमहीनमििन्छन्न समग्रे चिरकालार्चन यथा 1. च, प्रणीयान्तहोम जुहोतेि. 2. A. B. यावकादि. ३. घ. लम्मान्नाम्तिको भा भृयात् . 4. ग. मनोवाक्कायकृतकर्मभि: B. कर्म.ि 5. A. नित्यमस्मिाचिच्छिम्र