पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० श्रीवैखानसे भगवच्छाचे काश्यपीये ज्ञानकाण्डे जलधारं कारयित्वा शनैरालयं प्रदक्षिणीकृत्य गर्भालयं प्रविश्याचपीठे जितेन्द्रिया ध्यानयुक्ताः स्थापकाः ‘प्रतद्विष्णु' रिति कौतुकबिम्बं भक्त्या प्रतिष्ठाप्य तद्दक्षिणे प्रियमचर्चाञ्च प्रितिष्ठापयेत्) । कौतुकपूर्वे किञ्चिद्दक्षिणाश्रिते 'अचस्थापनमित्येके । बामे हरेिणीमौत्सवञ्च तन्मन्त्रेण स्थापयित्वा देवेशस्य पादौ स्पृशन्तो विष्णुसूतं वैष्णबञ्च जपेयुः ।। इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोते जानकाण्डे कौतुकस्थापनविधिर्नाम सप्तषष्टितमोऽध्यायः । । अथ अष्टषष्टितमोऽध्यायः ।। पीठस्य दक्षिणपार्श्व तिष्ठन् अतो देवादिना तत्कुम्भं सन्न्यस्य गुरुरात्म सूतं जप्त्चा धुवबेरस्य पादौ स्पृष्ट्वा धुबसूतं जप्त्वा पादमध्ये यकारं मूधौंदरपादेषु क्रमेण सुवर्भवभू' रितेि प्रणवञ्च सन्न्यस्य हृदये सर्वदेव मयं सर्वकारणं सुवर्णवर्णमादिबीजं सन्न्यस्य तं प्रणवैरावेष्ट्य एकाक्षरादिना कुम्भस्थजलं तच्छक्तियुतं कूर्चनादाय भक्त्या भगवन्तं ध्यायन् ‘इदं विष्णुः आयातु भगवा' नेितेि देवेशमय तज्ज्लं विष्णुमावाहयामीति ध्रुवजेबरमूर्धनेि म्रावयेत् । एवं तदचले प्रत्यगात्मानमविकारमशेषविशेषं पञ्चमूर्तिनामभिरावा हयेत् ।। 5 अचले देवेशः तद्वधाप्य तिष्ठतेि । तथैव ?*अन्तर्बहेिश्ध तत्सर्व ल्याप्य नारायणः स्थित ' इति श्रुतिः । बेरहृदये तद्बीजं सन्न्यस्य धियं हरिणीञ्च तत्त न्मम्त्रेणावाह्य दीपाद्दीपमिव धुवबेरादेवं कौतुकबिम्बे अचर्चायां औत्सवे चावाह ' 4. पय. उआयाहेि. 5. चय. अविशेषविशेष 6. च. अचल. 7. क. तयैव हेि तत्सर्घ- मित्यादि . 5. च. एव तथा कौतुकम्बेि