पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तषष्टितमोऽध्याय मित्यायैः मध्यादिषु सौवर्ण गैरिकादीन् धातूच ततो बीजानेि व तथैव सन्न्यस्य इन्द्रादिषु श्रीवत्साद्यष्टमङ्गलानेि दक्षिणवामयो पञ्चायुधान् तत्तन्मन्त्रैः पूर्व वत्प्रतिष्ठाप्य 'ब्रह्म प्रतेि ' ष्ठेति वर्णचिन्हानि * ये ते शत ' मिति मेघ विद्युल्लताश्च ‘श्रिये जात ' इति श्रीरूप तेषामुपरेि ‘प्रजापतेि प्रथम' मिति कूर्मरूपञ्च सन्न्यस्य क्षौमेनाच्छाद्य सुधया परिलेपयेत् । औत्सवादीनामुत्ते स्थाने यथोचित पीठं रत्नन्यास यिनैव कुर्यात् । सुवर्णशकलानि रासेदिति केचित् । देवोत्थापनम्, दक्षिणादानप्रकारः । ततो देवशं प्रणम्य प्रणवेन बोधयित्वा स्थापकैः सहितो गुरु र द मुत्थाप्याभिवन्द्य पूर्ववस्रादीनि विमोच्यान्यैर्नवघरुकक्ष्योतरीयाभरणैर्न पुष्प माल्यैर्गन्धैरलङ्गत्य पाद्याचैरभिपूजयेत् । तत्काले यजमानोऽभिपन्द्य गुम् स्थाप कांश्च वस्त्रोत्तरीयाभरणादिभिरलङ्कत्य एतेभ्यश्चाध्वर्युप्रभृतिभ्यः सर्वेभ्यः श्रद्धा भक्तियुतो यत्नेन् सोदकं दक्षिणा दधात् । सुवर्णमेकविंशतिनिष्क गुरवे स्था यचेच प्रत्येकमेकैकशः पञ्चनिष्कमाहवनीयादीना चतुर्णामध्वर्युभ्यः प्रत्येक त्रिनिष्क 'परिवारदेवाना अध्वर्युणा अन्येषाञ्च पृथक् पादाधिकनिष्कमित्येवं दक्षिणया सुपूर्णोऽयं यागः सफलो भवति । अन्पदक्षिणो यागो यजमानस्य आलयप्रवेशप्रकार, प्रतिष्टापनम् ततो मुहूर्ते समनुप्राप्ते सर्ववाचैः नृतैर्गेयै. छत्रैः पिञ्छैः चामरै बर्हिणैरन्यै सर्यालझरै 1"हृष्टजनैश्च परिवृतो गुरुः तत्कुम्भमुद्धृत्य शिरसा धारयन् पूर्वतो गच्छेत् । स्थापकाश्च हस्ताभ्यां देवमृद्धृत्य शकुनसूतं जपन्तोऽनुगच्छेयुः । पूर्वतो 1. घ, भ्राह्मा ब्रहोति वर्णचिह्मनि. 2. च, इ. वेियुल्लता. 3. च. पूर्ववत्. 4. च. आभरणायै. 5. छ. एक दशनिष्क. 6. च, एकैक पञ्चनिष्क. 7. म. च. परिवार देवहोमाना. 8. च. दक्षिणापूर्णोऽय 5. ट. म. अदक्षिण. 10. ट. कोशे न दृश्यते.