पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीवैखानसे भगवच्छास्त्र काश्यपीये ज्ञानकाण्ड इति गरुडाय *१धमौ*मादौ - योग धरन्विति विान्नाय ‘यमर्पयन्ति - शम्रो निधत्ता * मितेि नाराजाय ‘भूमाननोग्रे - *वन्योन ' इति सुदर्शनाय ‘आसाग्र ओजो बला 'येति घ्बजाय ‘तन्मायशोऽग्रे- अस्मादुपास्य’ इति पाञ्चजन्याय “भूतानां - भूतो भूते * ष्विति महाभूताय ‘अक्षहन्ते - ये भूता * इति पाकोऽर्जुनाय च । एतेभ्यः परिषद्देवेभ्यो हुत्वा देवेशाय वैष्णवं त्रिर्हत्वा विष्णुसूक्त मिन्दाहुत्याश्रावितादीन् जुहुयात् इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे सर्वदेवत्यविधाननम षट्षष्टितमोऽध्याय । ।। अथ सप्तषष्टितमोऽध्यायः ।। रत्नन्यासः रत्नन्यासः रात्रौ होमान् ‘समाप्य प्रभाते यजमानेन स्थापकोयैश्च युक्तो गुरुर्विधिना कृतस्नानो देवालय प्रविश्य देवेशं प्रणम्य अधिवासितरत्नादीन्यादाय गर्भालयं प्रविश्य ब्रह्मपदमध्ये चतुरङ्गुलविस्तारोन्नताभिः वेदिभिः तिसृभिः सहितं तालोन्नतं चतुरश्र भुवडूगसम पद्माकरं वृत्तं वा कौतुकस्याचपीठं कृत्वा तन्मध्ये 6भागावगाढविस्तारयुतं श्वभ्रं कृत्वा गोमयेनोपलिप्य पञ्चगव्यैः प्रोक्ष्य श्ध पञ्च विंशतिपदं परिकल्प्य रत्नादीन्नभ्यच्र्य ‘तमेकने' मिमितित्यभिमृश्य मध्ये पदे तेनैव गजं ‘ब्रह्मा देवाना' मिति ब्रह्ममणिञ्च प्रतिष्ठाप्य शूलस्थापनोक्तवत् ‘इन्द्र प्रणवन्त' मित्याचै. वजादीनैन्द्रादिषु तद्दिगन्तरेषु *शन्नो निधत्ता’ मित्याचैरमृताश्मकादीनि च रत्नानि सन्न्यस्य पश्चात्तथैव ‘ब्रह्मा देवाना' 1. धमौघमितेि भाष्यपाठ. वन्द्यो न इति भाष्य पाठः 3. च. त्रिभि: 4. B. समारोऽय. 5. B. यजमानः स्थापवायैश्च यथोक्तगुरुः विधिनैव खात्वा. 6 . च तालक्स्तिारयुतं. 7. ट. तद्दिगन्तरेषु .