पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • या ब्रह्मचारिणी - 'सा चारुजन्म ‘नीतेि महाकाल्यै “एषामराणा - याम्या' नीति

ज्येष्ठायै ‘जातवेदस' इत्यादि दुर्गायै नन्दिन्या मूल - आपो ‘शेति नन्दिन्यै ‘शाखाभूत - देवी प्रवाहेि' णीति ग्रन्थन्यै ‘बेिसिनी भूता - प्रविद्युताया' इति कृच्छिण्यै 'गङ्गाबाणी - वेिद्यां नोमा त्विति 'फुण्ठिन्यै ‘माता ह्यमेया आयामह' त्वेति विकारेिण्यै ‘यया सतस्सत्य-प्रसविण्णाङ्गा' इति दद्वण्यै ‘याभ्यो हि तप्त या मानसा वे' तीन्द्रियविकारिण्यै - ‘यतस्वमासीत - अस्मा अस्मा दिति भृगवे ‘कस्याङ्गिरा अभूद्विस्मापय' तीत्यङ्गिरसे 6यापर्धते - सस्मार सोऽग्र'इति पुलहाय ‘य एषो दानः - आनन्दरो दैत्य’ इति पुलस्त्याय ‘प्रायशो ये नेिष्यन्दा' इतेि क्रतव “यो नो वसिष्ठ - सप्तोतमाय' इतेि यसिष्ठाय ‘य आनसूयेशीय एष दिग्म्य'इत्यत्रये - ‘स एको भूत् * - यसैष्टुभ' धत्याकाशाय ‘प्रक्रम्ययो मातारिवतेि वायरे ‘षाकपेः - ओजोभिमा' नीत्यग्नये ‘आपो बिभ्ध चातुर्य ' मितेि तोयाय ‘तयाऽऽदित्या-तत्त्रीण्ये' पेतेि हरिण्यै ‘पायकानः - महो अर्ण * इति सरस्वत्यै *श सा - भूयाम’ इति श्रियै ‘युतमो - अग्नेः पथा य नीता धृति * मिति मित्राय "येनेष्टे - समूहातेऽम्बे' ति महीधराय ‘दम् पचेत्झुल्न्या इतेि हविरक्षकाय ‘चतुर्मुखी - यालो' केतेि ब्रह्माण्यै ‘त्रिणेत्रधारी चेिहऽच रौद्र ' मिति स्मद्राण्यै ‘न्यानामाला - 'बालान् ह' रीति षण्मुख्यै ‘युगे युगे - सर्च र ' मेति वैष्णायै ‘कल्पेषु कल्पेष्यन्तेष्वि' ति वाराहौ “सा सर्वदेवेषु - मालाधरी १ येतीन्द्राण्यै चण्डी हरी - मोही विमो ' हीति "कान्यै "धाताऽस्य - फुल्लान्ही 'ति पुष्परक्षकाय *वैिश्वान् बने - "सौ 'रेति बलिरक्षकाय ‘आग्नेयः "प्रेक्षाम’ इति विष्वक्सेनाय ‘शतधार - कदापि सृजत 1. सा चारुजन्मा भाल्य पाठः, 2. प्रवाहिनीति प्रायशः पाठः 3. ट. कचौ. 4 म. कुष्ठिन्यै. 5. क. कोशे दृश्थते. 5. यावर्तते भाष्यपाठ . 7. ये. निष्यन्ताः भाष्यपाठ: 8. यग्ष्टुिभश्च भाष्यपाठः ट. यनैष्टुभस्य. 9. शंसानि यच्छदति क कोशमात्रे. 10. येनेष्टे भाष्यपाठः. . बान्नाहरीत्येव प्राथश पाठ. 12. विश्धान् बलिरक्षितेत्यादि भाष्यादृतः पाठः 11 13. म, सौंचोहत. 14. प्रैषाम इति भाष्यपाठ.