पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैस्वानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे । अथ षट्षष्टितमोऽध्यायः ।। सर्वदेवत्यहोम अथ देवेशं प्रणम्य सभ्याग्नौ 'परिषदा होमं जुहुयात् । ‘चिरायुः पुण्यौघनिष्ठा' येति मार्कण्डेयं पद्मापित्रे - भृगव इति भृगबे ‘ब्रह्मजानं हिरण्यगर्भ* इति ब्राह्म ब्रह्मणे 'रुद्रमन्यं त्र्यम्बक' मेितेि रुद्राय “द्यावापथियो रिति धात्रे ‘यस्या: थियो' वेति विधात्रे ‘तस्थुषो धृत्या' इति भूतये ‘य ए बिभ्र' तीति पतङ्गाय वेित्तत्यविश्व' मिति पतिराय ‘यो नोऽभिरक्ष' तीि वरुणाय ‘मुनीन्द्रब्रहोति मणिकाय ‘सन्ध्याया' इति सन्ध्याथ' इति सन्ध्या

  • वैखानसा' येति वैखानसाय ‘तापसा' येति तापसाय ‘किष्किन्धा' येि

किष्किन्धाय 4तीर्था' येति तीर्थाय *त्रातार' मित्याचैन्द्रमिन्द्राय ‘अग्निष्ट अयम' निरित्यग्नये **यामो दाधा' रेत्यादि याम्य यमाय ‘वसवः प्रथमः सहसाक्ष इति नित्रतये ये ते शत' मित्यादि वारुणं वसणाय ‘मस्तः परमात्मा - मरुतं गणाना' मितेि वायवे “मेिश्वासस.- एतन्नतैता' नित्ति कुबराय ‘ईमानस्सर्कलोकानामीश ईशत’ इतीशानाय ‘उदुत्यं -चित्रव' मित्यादित्याय ‘ममाग्ने बयऽहमनेऽग्निमग्न् आयाही'तेि त्रीन् भौमाय प्रभुर्देवो - ग्रहाऽधिपति रितेि शनैश्चराय “बृहस्पतिः र्दवाना - बृहस्पतिस्सोमो - बृहस्पते अति यत् - उपयामगृहीत' इति बृहस्पतये

  • श्रविष्ठजो यः- तद्विष्णोः परमं पदं - तद्विप्रास’ इति बुधाय प्रजापते न त्वत्

सुभूस्वयम्भू रिति शुक्राय भूभामिनीष्टगामि' नीति गङ्गायै ‘सोम यास्ते याते धामानी' तेि चन्द्राय *रुद्रमन्यं - त्र्यम्बक' मिति रुद्राय जगद्भुवं - जग द्भुवोऽधिपति-सुब्रह्मण्यो बृहस्पते-सुब्रह्मण्यो रुद्रभुवो -जगद्भुवः सुब्रह्मण्योजगद्भुवो योयजद्भुब' इति सुब्रह्मण्याय ‘अतो देवा - इदं विष्णु' रिति पुरुषाय 1. च. पार्षदा A. परिषदा सर्वदेवाना. 2. क. कोशे एव दृश्यते नान्यत्र. 3. भूतय इत्यत्र भुक्ङ्गः प्रकृत: 4. क. यभो दाधार नमस्ते नित्रर्कतय इतेि नित्रतये. 5. कः , मिश्वासस इत्यादिकौबेरं कुबेराय. 6 . ईशित्रे भाष्यपाठ . 7. छ. हस्पतिदेवेत्यादि बार्हस्पत्यं बृहस्पतये. 8, श्रविष्ठजां यः भाष्मपाठ. 8. च. रुद्रभन्यमित्यादि रुद्राय,