पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चषष्टितमोऽध्यायः यस्यैताः वाको वा, द्वावेतौ, 'द्वौ वा आयु, यो वा तेजः सा सम्पायात्, यो वा संयोगः, सहम्र वा, स्वातिगा गुप्तय. सत्यं वा, सत्यो ज्योति-सत्य पुण्यं, सत्यो द्योग, कामीमिमा, आरिणी वा, तत्सत्वो वा विष्णु, तद्भूस्थ आपो का आप वयी वा, कामं, द्वौ बा मुख्यौ, स एकैक स्साधारः . स्वयमादिः ‘यत्स्य सृष्ट स्वौजसा सर्व. क्ष्मामेका, य फुन्धरमाणो, यो वा पृथा, या गामुशन्ती, प्रजापते न त्वत्, योधूर्धर, यो वा यहिंसीत् - तपोनिधि, योवा नृसिंहो, रयि ककुद्मान्, राकामहं, वेदाहमेत, "दिग्दोपा यस्य, पद्मास्य यक्षो, य पुण्डरीको, रयीणा पतिं. राया पतत्रे - यत्सारभूतं, फलो गा एषः, धूण वहन्तां. येिभ् बिमर्षि, सो वा स्वरूपो, भूर्भवो वा, दाक्षायण्या आशास्समस्ताः, यो जङ्गमाना. यो वा दशानां - चत्वारो दोषाः, त्रक्षो यसत्यस्य, अणोरणीयान्. विष्णुर्वरिष्ठः, अज्जो जुषन्तो, मामात्मगुप्ता, यं चिन्तयन्त, पुण्याञ्च पुण्यः सो नो भूतः, सत्वे नित्यं - या गा वरिष्ठा. * घाय्वन्तरात्मा, सर्वोपरिष्टात्, तमः सर्वभूत. ज्योति यो वा भूते, सत्यस्सत्यस्थ. ऋक्तं सत्य अराजिमन्त, मामात्मगुप्ता' मिति परमात्मिक देवेशं ध्यायन् जुहुयात् । आहवनीये पुरुषसूक्त अन्वाहार्ये येिष्णुसूक्त ब्राहऽध त्याहृत्यन्तं गार्हपत्ये वैष्णव रुद्रसूक्तञ्च । आहबनीयादिषु चतुरग्निषु एव प्रत्यक "पोडशकृत्वो हुत्वा सकृज्जयादींश्च जुहुयात् । इन्द्रादीना होमेषु तत्तन्मन्त्रानेः कविंशतिकृत्यो यीशशैविकयोर्मन्वान् 'अष्टोत्तरशतं सकृदेवा 1*मूर्तिमन्त्रैश्च इति श्रीवैखानसे भगवच्छारे कश्यपोते जानकाण्डे हौत्रप्रशंसनप्रधानहोमविधिनम पञ्चषष्टितमोऽध्यायः ।। 1. यो वा आयुः भाष्य पाठ. 2. सहसम्पायत् भाष्यपाठः. 3. कामीमुमा 4. य स्वय सृष्ट भाध्यपाठ: 5. ध. ह्या गामुशन्तीं 6. च, दिग्द्रोपो यस्य 7. पद्मास्य पक्षा भातष्यपाठ. 8. ट . अनजुषन्त. 9. वायुरन्तरात्मा दीक्षितीय पाठ 10. ‘य. षोडशशोहूत्वा, 11. च. शताष्टकं. 12. य, रतेपी.