पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे धात्रादिभूतान्तानुत्तरप्रणिधौ तथाऽवाहा आवाहनक्रमेण जुष्टाकारं कृत्वा मूर्तिमन्त्रैस्तथैवाहुतीर्यजेत् । देवं ध्यायन् वैष्णवं हुत्वा पञ्चवारुणं जयानभ्यातानान् राष्ट्रभृतो यद्देवादींश्ध जुहुयात् । यागशालायां परितः सर्वान् देवानेतानर्चयेयुः । शङ्कर बलिरक्षकसरस्वती रवि शक्रानि पवित्र शौलूषान् प्राच्या प्रत्यङ्मुखान्, भौम गुह दुर्गायम मन्द सप्तरोहिणी सप्तमातृ स्तरमुलान् दक्षिणस्या. नित्रति महाकालीविष्णु वरुण बुध ज्येष्ठा पुष्परक्षक वायून् प्राङ्मुखान् पश्चिमस्या, शुक्र भृग्वादिसप्तर्षीन् गङ्गा कुबेर चन्द्र महाभूतेशान् ’ दक्षिणाभिमुखान् उतरस्या, द्रारेषु द्वारपालान् विमाने न्यक्षादीनभिमुखे श्रीभूत गरुड चक्र ध्वज शङ्ख महाभूतान् ‘सप्तविशतिविग्रहै ऋयोदशैर्चा अर्चयेयुः । ततः सभ्याग्निं परिषिच्य अग्नौ “स्वस्ति चैवेह, प्रजापतये, आग्निाः मतये, आदित्येभ्यो. विश्धेभ्यो देवेभ्यो, मरुद्भणेभ्यो भूरग्नये, भुवो वायवे, सुवरादित्याय, भूर्भक्स्सुव' िित दशकै शतशो जुहुयादेषा सहग्राहुतिः । पौण्डरीके "शतं पद्मं आहत्य कपिलाघृते समाप्लुत्य विष्णुगायत्र्या प्रत्येकं हुत्वा पद्ममालाभे बिल्पपत्रेण वा आज्येन विष्णुः सर्वेषां, सुसूक्ष्म, ज्यो तिर्वा पारमात्मिकं, ईशो यस्मात्, रायामीशो, यो ब्रह्मशब्दो, यो वा त्रिमूर्तिर्यद्वा कृतं, कं सोश, ये यजै-यो वा गवेिष्ठो, यो वा वायु, त्वमग्ने बिगुणः त्वं जीवस्त्च, भूमेतिन्वन्, मनस्त्वं भूत्वा, त्वं बुद्धिर्भ नां, यः सूक्ष्मान् ता यस्या वा भयात्, 13यन्त्वा सर्व - यस्त्वं भूत्वा, कामो भूत्त्रा, अङ्गादङ्गात् , यो मोहयन, यो 1द्वादशात्मा, यो ब्रह्मा ब्रह्मविदा, सारस्वतो वा, यो वा परं ज्योतिः, यो दोषो, 2. पयः 3. च. यमुना. 4. म बीशान्. 6, ट. सप्तर्विशतित्रयोदशविमहैवी. 7. ट. तस्याग्निं परिषेिच्य. ४. ट. म. शतान् पद्मान्. 9, च, व्याहत्या कपिलाघृतै. 10. ट. A. यन्च 11. यो वा दशात्मा भाव्यपा