पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुष्षष्टितमोऽध्याय कृत्वा तत्सूत्र ‘कृणुष्व पाज' इत्यनुवाकेनाभिमृश्य स्वस्तिसूतेनादाय हस्ताभ्या' ‘स्वस्तिदा वेिशस्पति' रिति देवस्य दक्षिणहस्ते देव्योस्तन्मन्त्रेण वामे प्रतिसर बद्भवा यदृिग्विमानद्वारं तद्दमौलिं यथा शयने कौतुबिम्ब यदेष्णमिति शाययित्वा देव्यौ च तत्तन्मन्त्रेण सह पार्श्वयो शाययेत् । तदेकशयनवेद्या पृथगेव शयनान्यास्तीर्य अर्यामौत्सवञ्च प्रतिसर बद्भा तथैव शाययेत् । तरान्छादनवरभेण कण्ठादधः प्रच्छाद्य देवपा ‘रत्नादीनि सन्न्यस्य भधि पासयेत् । ऋकावेदादि चतुर्वेदाना प्रागादिचतुर्दिक्षु अध्ययन कुर्यात् । कुम्भसङ्ग्रहणादिशय्याधिपासान्तमधिर्नाम चतुष्षष्टितमोऽध्याय ।। । । अथ पञ्चषष्टितमोऽध्यायः ।। हौत्रशंसनम् अथ प्रधानाग्नौ हौत्रप्रशंसनम् । पम्बाभरणाद्गुलीयै पादौ प्रक्षाल्याचम्य देश प्रणम्य सभ्याग्रान्या पश्चिमाभिमुख तिप्त् । त सभ्याध्वर्युः ‘होतरे' हीति देत् । स होताऽxार्यु 'अध्वर्या देशाताइत्युक्त्या पादु "पन्नु स्वनाम ‘शर्माण' मिति रायोज्य ‘भूते भविष्य' तीति च त्रिपूरब ‘भूर्भ नस्सुवरो' मिति प्राङ्मुस्त्रः ‘प्रो पाजा’ इति वदेत् । सोऽध्वर्युम्पादुक्तमोङ्कारं श्रुत्वा पलाशसमिधः अग्नौ क्षिपेत् । म होता 'अग्ने महा ' सीत्यन्ते यजमानगोत्रनाम सयोज्यान्ते देतो मन्द्र इत्याद्युक्त्या देश पञ्चमूर्तिः नामभिरावाहा परिवारार्चनोक्तानुक्रमेण श्रीभूमी मार्कण्डेयादीन् पाकोर्जुनान्तान् परिषद्दवानपि मूर्तिमन्त्रैरावाहयेत् । ध्वर्युरपि देवेशादिशर्वान्तान् दक्षिणप्रणिधौ 1. च. कोशे न दृश्यते. 2. च. यतो दार नो मौलेि तथा शयने. 3. ABW