पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अय त्रिषष्टितमोऽध्यायः ।। भिन्नकाले औत्सवादि प्रतिष्टा । पूर्व प्रधाने कौतुरुबिम्बे प्रतिष्ठापिते तत्पश्चादौत्सार्चयोरेव प्रतिष्ठा चेत्सभ्यपौण्डहीौ वा कृत्वा तदुक्तहोम जुहुयात् । देव्यो श्रीभूभ्योश्च पश्चात् प्रतिष्ठा चेत यागशालामध्ये दक्षिणोत्तरयोः शय्यावेदिं प्राच्या औपापनाग्निकुण्ड श्वभ्र कृत्वा कुम्भौ सम्पूज्य तयोर्देत्यायावाला दग्नौ हौत्र प्रशस्य देच्योर्मुर्ति मन्त्रेणैवावाहनजुष्टाकारहोमान्ते श्रीदैत्य श्रीसूक्तय श्रीदेव्या पञ्चभूमदैवत्य महीसूक्तञ्च महीदत्याश्च प्रत्येकमेकशितिरात्र्य वैष्णवान्त हुत्वा तन्मन्त्रेण तत् स्थाने प्रतिष्ठापयेदिति विशेष । अग्न्यालयागारादिमन्त्रस्विष्टकृतप्रभृत्यन्तहोमाना पिधान रूपानससूत्रेण विज्ञेयम् । आहवनीयादुत्तरपूर्वे स्नपनार्थमौपासनकुण्डप्रच्छ्भ कुर्यात् । अहोरात्रप्रयोगः अश्राचार्याद्याः सर्वे पूर्वेद्युः स्नाताः कृतप्राणायामाः सायं सन्यामुपास्य स्वकीयानग्नीन् हुत्वा कर्मारभेयु । स्थापकाः शतं प्राणायामाना कुर्युः । 'गुरुर्भ जमानं शिष्य सङ्कल्प्य द्विजातेि “अणोरणीया” नेित्यनुवाकेन प्रोक्ष्य शूद्रः अनुलोमो वा कारयिता चेदमन्त्रकमभ्युक्ष्य राजान यजमान 'फल्पयेत् । तद्भृत्यन्वादनधिकाराच्छूद्रानुलोमयोः । तावुभौ च समग्र फल लभेताम् । सूतादिप्रतिलोमो यत्किञ्चिदपि दैबिकं कर्म कर्तु कारयितु दार्थ द्रयं दातुञ्च नाईत्येव । आचार्याऽध्वर्युस्तद्वोमेषु नियुञ्जीत । तस्यालयस्योत्तरे तथैव वास्तुहोमं हुत्वा विमानस्य गर्भगेहादि सर्वत्र पर्यग्निपञ्चागयोक्षणाभ्यां शोधयित्वा पुण्याहं वाचयेत् । अधिवासगतं देवेशमुट्टत्य वरुन्नाभरणागन्धमाल्यै संस्नाप्य रलङ्कत्य यानमारोप्य ग्राममालय या सर्ववाद्यघोषयुतं प्रदक्षिणीकृत्य यागशाला 1. च. प्रत्येक विशतेिः 2. छ . तन्मन्त्रेण, 3. ट. कोशमात्रे अथेति. गुरुरध्वर्युन्. 5. च , सङ्कल्पयेत्. 5. नियुञ्जीयात् 7. च. गव्यप्रोक्षणाभ्या 4. क