पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीवैस्रानसे भगवच्छा काश्यपीये जानकाण्डे हस्तमात्र स्वनित्वा तोरणान्यादाय वेदरूपाणि ध्यात्वा यथाक्रमेण अश्ध त्थोदुम्बरप्लक्षवटैः कृतानि प्रागादिचतुर्दिक्षु 'अग्निमीले' 'इपे त्वोर्जत्वा' 'अग्न आयाहि’, ‘शन्नो देवी' रितेि स्थापयित्वा' पूर्णकुम्भकदलीफ्रमुक वेितानध्वजदर्भमालास्तम्भवेष्टनदामुक्तामपुष्पमाला चैः यथाशक्ति यागशालामलङ्कत्य तन्मध्ये शयनं चतुर्दिक्षु चतुर्हस्तायत चतुरश्र द्वेितालोच्छूयं ‘अर्धाधिकं बिम्ब मानायत्तं वा परिकल्प्य तथैवालङ्गत्य शयन्नात्प्राच्या श्राभणकाग्निकुण्डविधिना अग्निकुण्ड सन्न्यस्य तत्प्राच्या औपासनाग्निकुण्डविधानेनाऽहबनीयस्य शयनाद्दक्षिणस्या त्रिंशदङ्गुलिभिः अमीन्त्य तद्कृते दक्षिणार्धेनोध्वदिकमन्याहार्यस्य प्रतीच्या 'सार्धाष्टादशाङ्गुलिभि अमीकृत्य तकृतेनोर्धबवेदिकं गार्हपत्यस्य उदीच्या सपादयवत्रयाष्टाङ्गुलिभि:। संयुक्त *यत्वारिंशदङ्गुल्यायतैकभुजेन त्र्यश्रोधर्वपेदिकं पूर्वाग्रमावसथ्यस्य अन्वाहार्यावसथ्यगार्हपत्याना कुण्डस्य बेदिद्रय प्रत्येकं भागोन्न तबिस्तार मध्ये निम्नं षडङ्गुलमन्यत्सर्वमौपासनकुण्डवत् । यथा मध्ये विष्णु प्राच्यां पुरुषः दक्षिणे सत्य प्रतीच्यामच्युतः उदीच्यामनिरुद्ध तथा तत्तद्दिक्षु पञ्चमूत्र्यर्थानां पञ्चानामेवमग्रेिकुण्डनेि कृत्वा सभ्याद्दक्षिणपूर्वे पौण्डरी काग्निकुण्ड गार्हपत्थाग्निकुण्डवत् कृतमेकैकं भागोन्नतं त्रिवेदिसहित षडङ्गुलायत षोडशदलैरधोवेदिकं मध्ये निम्नमष्टाङ्गुलमन्यत्सर्वमौपासनवत् । एवमग्निकुण्डानेि सिकताभिः मृदा वा कुर्यात् । सभ्याग्निकुण्डमध्यनिम्नमष्टाङ्गुलमिति केचित् । सर्वपरिवारदेवाना बिम्बं कृत्वा तत्तदालयाभिमुखे च औपासनविधिना महाग्निकुण्डं शयनं कुम्भपूजाञ्च कारयेत् । दिग्देवीशशान्तचक्रभूतानां वा तेषा बिम्बाभावे देवशस्यैव पञ्चाग्नीन् पौम्डरीकाग्निकुण्डानेि वा कल्पयेदित्येक । बिम्बा भावेऽपि दिग्देघवीशशान्तचक्रमहाभूतानां पृथगेव होमं तन्त्रतः कुर्यादिति भृगु इति श्रीवैखानसे भगवच्छा कश्यपोते ज्ञानकाण्डे सम्भाराहरणं नाम द्विषष्टितमोऽध्यायः ।। 1. म. तालो अतल. 2. च चतुर्हस्तमात्र. 3. ट. विष्णुरूपाणि च. भ. पेदिरूपाणीति. 4. च. अर्धायतं. 5. च. औपासन्नकुम्डविधानेन. 6. थ. तद्धतेन. 7. च . मनुभिश्चार्धेन सहितैः अमीकृते. 8. च. चत्वारिंशदङ्गुल्यायतत्रिभूजेन्न त्र्यश्रोध्र्व वेदिक. ७