पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विषष्टितमोध्याय १०७ द्वयान्विता 'दर्भमालां रज्जु कारयेत् । कपिलाया घृतादीनि अलाभे अन्यगवा वा, पलाशाभ्धत्थस्खदिरबिल्वशमीवटोदुम्बरसमिधः सर्वालाभे पलाशमश्वत्थं चा. सामान दर्भान वस्राणि दुकूलादीनेि कापसादीनि धेतानेि वा गहत्य. सुवर्णेनाष्टमङ्गलपञ्चायुधवर्णचिह्मदीनि कारयित्वा, रत्नधातुबीजानि रत्नानामलाभे सुवर्ण बीजाना यवं धातूना पारद वा प्रतिनिधि, एवमादीन् सम्भारान्

  • प्रतिष्ठादिषु यथोक्तद्रव्यहीने ग्रामस्य यजमानस्यापि द्रव्यहानिः क्रियाहीने

पुण्यहानेिः मन्त्रहीने स्वाध्यायायुष्यहानिः श्रद्धाभक्तिहीने सर्वहानिः । तस्मात्सर्वसम्पूर्ण मौञ्ज्या त्रिवृतां रज्जु कृत्वा आलयाभिमुखे गोमयेनोपलिप्य पञ्चवणैः रलङ्गत्य धान्यराशिं कृत्वा तत्राणि प्राङ्मुखं सन्न्यस्य मन्थदण्डे विष्णुमरण्या महीमूर्वपट्टिकायामग्निमभ्यच्र्य मौञ्जीरज्जु गृहीत्वा मन्थमावेष्ट्य वैश्वानरसूतेन योजयित्वा ‘जातवेदस' इति मन्थन कुर्यात् । परितः करीपेन्द्यानानि संयोज्य वैश्वानरसृत्तं जप्त्योत्पन्नमनि पात्रे समादाय *अयं त इष्म' इति इन्धनानेि प्रक्षिप्य घृत्तप्रतीक’ इति प्रज्चान्य ‘आयुर्दा' इति प्रणम्याप्रमाद' निदधाति । सर्वतोमानामेषोऽग्निरितैि विजायते । एकषष्टितमोऽध्यायः । । अथ द्वषष्टितमोऽध्यायः ।। यागशालालङ्करणम् कुण्डादिकल्पनम् अथ ब्राह्मणान् यथाशक्ति भोजयित्वा आलयात्पुरतो दक्षिणे बा यागशाला षोडशस्तम्भयुतां चतुर्हस्तविस्तृतस्तम्भमध्यां पञ्चहस्तोच्छ्य 'तालोच्ष्ट्रयतला *चतुरश्रां प्रपां कूटं वा यथोचितं कृत्वा चतुर्दिक्षु 1. रू. मूला रज्जु, 2. म. अनाभे इति न दृश्यते, 3. क. प्रतिष्टादिषु श्रद्धा भक्तिहाने सर्वहानिरिति, घ कोशे न दृश्यते, 4. म. प्रक्षिप्य. 5. क. प्राङ्मुखः 8. य. ततः. 7. प्रमादमिति सर्वत्र. 8. गण. त्रिहस्तविस्तृतस्तम्भमध्या.