पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये जानकाण्डे

नदीं वा गत्वा पण्यतीर्थ शिवं पुण्यद दवावासमित्यभ्यच्र्य शयनमास्तीर्य जल शीतोदधि घ्यात्चा देव तथैव शाययेत् । अलाभे जलद्रोण्या वा शाययेत् । अहव याम् या मुहूर्त या 1एयमेव प्रत्येकमधिवासं कुर्यादित्यन्ये । अक्ष्युन्मेषणहोमान्ते त्र्यहमेवं जलाधिवासनं 2कुर्यात् इति केचित् ।

प्रतिष्ठासम्भाराहरणम्, यज्ञपात्राणि ।

अथाहुरार्पणादूर्य प्रतिष्ठादिवसात्पूर्वस्मिन्नेव सम्भारानाहरेत्। शमीजात मात्थ तथालाभेऽन्यमपरण्यर्थमाहृत्य त्वाद्यपोह्य संशोष्य चतुर्विंशत्यङ्गुलायाम द्विकोलकोत्सेधां षडङ्गुलविस्तामरणिं तावत्प्रमाणामूध्र्वपट्टिका द्वितालायामं प्रादेशपरेिणाहं मूलाग्रयोरेकाङ्गुलशिलायुतं मन्श्रदण्डञ्च कृत्वा यज्ञोक्तवृत्रैः शुादींश्ध कारयेत् । भुवस्यायाम द्विप्रादेशं मूल प्रादेशनाहं तदर्धनाहं कण्ठं शनैः शमग्रे प्रादेशपरेिमण्डलं द्रयङ्गुलविस्तृतं माषमात्रनिम्नयुतं 3मध्ये सिरायद्व्रीहिमात्रोन्नतमन्तसुषिरं जुहाश्चायामं द्रितालं तदर्धनाहं पद्ममुकुलोपमं मूलं मूलार्धपरिणाह कण्ठमग्रे कृशमूर्वप्रदेशं षडङ्गुलं चतुरश्र चतुरङ्गुलविस्तृत भष्टाङ्गुलायाम पार्श्वत्रयसमन्धितमेकाङ्गुलविस्तारोन्नतभितेि मध्ये निम्नयुतं उपजुहाश्धायामं यमद्वयं तदर्धनाहमूल मूलार्धनाहं कण्ठं शनैः शनैः 4कृशभूध्वें प्रदेशे षडङ्गुल चतुरश्रमधर्धाङ्गुलोन्नतैकाङ्गुलिविस्तृतभित्तिकं मध्ये प्रादेशमात्रकृतं चतुर्यबावगाढनिम्नयुतं तद्ध् त्रिकोण मुकुलोपमं षडङ्गुलनिम्नमामुकुलान्तं 5घृतधारायुतं, दर्याश्चायामं द्रितालं घनमेकाङ्गुलमग्र भागवेिस्तार 6षिडङ्गुलायाममूलं पञ्चाङ्गुलायाम तदर्धविस्तारं मध्ये कोल शनैः संक्षिप्त कृत्वा, तोरणार्थमश्वत्थो दुम्बरप्लक्षवटान् सर्वालाभ अश्वत्थ वा हत्य पञ्चहस्तोत्सेधानि तदर्धविस्तृतानि 7चतुर्हस्तवेिस्तृतानेि त्रिहस्तस्तृितानेि बा मध्ये अरत्निमात्रत्रिशूलयुतानेि तोरणानेि कारयित्वा, (दर्भमाला रज्जु) 8पर्वणि पर्वणि द्वितालायामलम्बदर्भ


1. प. एव प्रत्येक, 2. म. व कुर्यात्. 3. य, मध्य इत्यारभ्य सुषिरमित्यन्त तथा 4. कृशमूर्यप्रदेश षडङ्गुल चतुरश्रमिति ट. कोशे न दृश्यते. 5. मुधारायुतं. 6. क षडङ्गुलायाभाधमूल. च. षडङ्गुलायामपञ्चमूल ग. पडङ्गुलायाममाञ्चमूल. छ षडङ्गुलायाममां मूलं. 7. म. द्विहस्त. 8 पर्वणीत्येव ट. म. पाठ.