पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
एकषष्टितमोऽध्यायः

वर्णेन कृत्वाऽथ्युन्मेषयेत् । 1गोदानसूतेन देवस्य ता गा दर्शयित्वा श्रिये जात इति श्रीदेव्या: 2मेदिन्यादिना महीदेव्याश्च अन्यदेवाना तन्मन्त्रेणाक्ष्युन्मेषण 3तथैव कृत्वा पुण्याहं वाचयेत् ।

धुवबेरस्य पर्णहीनस्य च नपौतुबिम्बादीनाञ्च पर्ण पिना सुपर्ण सूचिट्टद्धकरीभ्यामेर पक्ष्मादीनि सान्प्यक्ष्युन्मेपणं कुर्यात् । अथवा धुवबेरस्य प्रतिष्ठादिनात्पूर्व पञ्चमेऽहन्यमन्त्र तृतीये द्वितीये या समन्त्रकम:युन्मेषणं कारयेदितेि केचित् । अग्नौ त्रैष्ण हुत्वा अन्तहोमान्ते नाकौतुबिम्बादीना मधिवासमारभेत ।

इति श्रीवैखानसे कश्यपप्रोते जानकाण्डे अश्युन्मेषणांवधिनाम पष्टितमोऽध्यायः ।

॥अथ एकषष्टितमोऽध्याय॥

अधिवासनम् - पञ्चगव्येषु ।

4अथाधिवासनम् । झालयस्योत्तर प्रपा कृत्वा देवं प्रणम्य आपाहिरण्य पवमानैर्बिम्ब प्रमाज्र्य वस्रादिभिरलङ्क.त्य जलद्रोणीमादाय संशोध्य अवने पम्ण सम्पूज्य ‘वसो. पवित्र' मिति पञ्चगव्यैरापूर्य पञ्चशयनानि वासासि या आस्तीर्य विष्णुसूतेन तत्र प्राक् च्छिर शाययेत् । तद्दिनेऽतीते स्नात्वा विष्णुसूतेन बिम्बमुद्धृत्यालकृत्य जलद्रोणीं संशोध्य ‘शन्नोदेवी' रिित 5गौक्षीरेणापूर्य पद्मोत्पलादिपुण्यपुष्पाणि अवकीर्य क्षीर क्षीरोदधिं शयनमनन्तं देवमनन्तशायिन ध्यात्वा 6समुद्रबती शृङ्गे' इति प्राकृच्छिरः शाययेत् । अथवा दर्भाग्रान्, कुशा ग्रान् बा निक्षिप्य जलेनैवापूर्यात्रैव शाययेदिति केचित् । तद्दिनेऽतीते 7प्रभाते स्नात्वा विष्णुसूतेन बेिम्बमुदृत्य संस्नाप्यालकृत्य पुण्याहं कृत्वा वारिपूर्ण तटाक


1. प. गोसूक्तन. 2. ग. मेदिनी देवीतेि. 3. तथैवेति छ, कोशे नास्ति. 4. च अथाधिवासम्. 5. म. क्षीरेणापूर्य, 6. ट. म. समुद्र - श्रृङ्गेतेि. 7, प्रभात इति ट. न. कोशयोः नास्ति