पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
श्रीवैस्वानसे भगवच्छास्त्रे कायपीये जानकाण्डे

त्रिरात्रमेकाहं वा कृच्छं चरित्या यावत्प्रतिष्ठान्तं 1तावदनन्यपरा: त्रिषवण स्नायिनश्ध एकाले 2हविष्याशिनो जितेन्द्रिया भजेयुः ।।

इकि श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे आचार्यलक्षण नाम एकोनषष्ठितमोऽध्यायः ।

॥अथ षष्टितमोऽध्यायः॥

अक्ष्युन्मेषणम्

अथातो नवबिम्बस्यायुन्मेषणम् । प्रतिष्ठादिवसात्पूर्वं पञ्चमेऽहन्यमन्त्रक शिल्पिना कारयित्वा समन्त्रकऽच कयत । देवालयस्योत्तरे प्रपायो भ्रामणकाग्नि. कुण्डं कृत्वा वास्तुहोमविधेिना वास्तुहोमं हुत्वा आलयाभिमुखे 3चतुरश्रा प्रपा कृत्वा तोरणपूर्णकुम्भवितानध्वजदर्भमालादिभिरलङ्गत्य तन्मध्ये चौपासनाग्निविधिना कुण्डं कृत्वाऽग्निमाधाय तथैवाघारं हुत्वा पुरुषसूतं विष्णुसूतं जयादीन् मूर्धादि 4 पादपर्यन्ताङ्गानामभिरङ्ाहोम हुत्वा वेिमानञ्चेतूनवं स्थूप्याद्युपानान्ताङ्नामभिर्वि मानदेवताभ्यो हत्या देवाभिमुखे सुवर्णशृङ्गा रौप्यखुरा पूर्णपुष्टाङ्गा चस्रबन्धा कस्यदोहनां सवत्सां गां । स्थापयित्वा गोदानसूतेत सर्वाङ्गमभिमृश्य अग्नि परिषिच्य भूमिदैवत्यं 5वारुणमैन्द्रं वायव्यमाग्नेयं वैष्णवं व्याहृत्यन्तं जुहुयात् । यजमानेन वराङ्गुलीयाभरणाचैरलकृत्याभिपूजितो गुरुः पादौ प्रक्षाल्याचम्य सुवर्णेन कृतं पात्रे तूलिकामप्यादाय तत्पात्रे 6घिर्ण गृहीत्वाऽभ्यध्र्य देवस्य दक्षिणस्यामुत्तराभिमुखः स्थित्वा देवाभिमुखे प्रच्छन्नपटं कृत्वा महीसूतेन वर्णमभिमृश्य देव ध्यायन् पुरुषसूतेन दक्षिणे नयने 7वामे च एकाक्षरादिना महाभूतपरमात्माधिदैवतानि पक्ष्मवर्मरक्तशुक्लकृष्णज्योतिर्मण्डलानेि 8यूकाचित्रेण


1. क. अनन्यतत्परा: 2. A. हविष्यभोजिनः. 3. ट. म. चतुरश्र. 4. म . पादान्ताङ्गानां. 5. म. वारुणान् मन्त्रान्. 5, म, सुवर्ण. 7. च. चैकाक्षरादिना वामे च. 8. b. पूकमात्र वर्णेन कृत्वा. म यूक्षाोण