पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
एकोनषष्टितमोऽध्यायः

यथोक्ततिथिवारनक्षत्रे शुभे करणे शुभराशानिन्दिते1 शुभग्रहैर्युते तदीक्षिते वा पूर्वाहेि दियैव प्रतिष्ठामाचरेत् ।

आचार्यवरणम्

तदर्थं 2यजमानः पूर्वतो गुरुं स्थापकाद्यानध्वर्या परयेत् । पत्न्यपत्य रहित दुर्कतनारिराफफुळजामनातिदीर्थहीनाङ्गातिरिक्ताङ्गपङ्गुबधिरान्धकुनविश्या बदन्तशिपिविष्टपण्डान् क्षयकुष्ठापस्मारोन्मादादिपापरोगयुतान् 3पदद्षकपाषण्डान् संस्काररिक्रयायुक्तान् मन्त्ररुपदि 6नित्यस्वाध्याथपरान् मर्मज्ञानर्चनादि सर्वप्रयोगजान् 7वैखानसदिः साग्नीनाट्याभिप्राय तषु ज्ञानोत्कट श्रुता मन्त्रास्तत्प्रायश्चितञ्च राम्यपेतारमस्तिभ्ययुत प्रसन्नमानस निष्फलमरुलनध्यान" नेिश्धलं शान्तिशक्तिसमायुक्तं नारायण7रायणं तत्कर्मगर रैष्ण 10भक्तिमन्तमेक तुरमधीन् द्रौ या पौण्डरीकाग्नेरध्वर्युमे पञ्चाग्नाना पञ्च शास्तुहोमस्यै. परिवार "होमानामध्यपर्यन् ब्रह्मसोमाल्चिजौ द्वौ द्रोतारमेक मदेवार्चनार्थ चत्वारो द्रौ या 11स्थापनार्थ प्रतिबेरमेकमेवं पदार्थिनः देवयजन करिष्यामीति ताननुज्ञाप्य सम्यग्परियल् तैरनुजातो यजमानः “स्वकिल्बिषानुरूप फन्छ चरित्या शुद्धात्मा जितेन्द्रियो यावत्प्रतिष्ठान्त तावद्धविष्यभोजी भूत्वा अन्लयार्चनमेतद्देवयजनमारभ्य पूर्वातैरव कारयेत् । तेऽपि केशश्मश्रूणि वापयित्वा शुद्वदन्ता विधिनैव स्नाता यथाकामं पुरुषसुक्तपूर्व 15यजुस्संहेितास्वाध्यायेन ब्रह्मयज्ञ कुर्वन्तः "प्राजापत्य पादकृच्छू


1. ट. म. अतिदुते. 2. घ. म. पूर्वनो यजमान. 3. देपदूषक च. गनित तत्र म कोशे. 4 . अन्यकर्मपरानेितेि ठ. म. कोशयो नास्ति. 5. च. विवर्जयित्वा. 6. घ . नित्यस्वायायनारायणपरायrान जन्मज्ञानार्पनादीन्यादि. 7. स्पानसबेिद इतेि ट कोशे नास्ति . 8. ट. म. भूपरीक्षधुत्सबान्तेषु. 9. क. ध्याने निश्चल. 10, च, धीमन्तं. 11 च. द्वौ स्थापनार्थं. 12. घ. देवाना. 13. च. स्थापनार्थमेक, 14, ट. म. स्चस्वकिल्बिष 15. ऊ यजुस्संहिता म्वाध्यायेन 16. ट. प्राजापत्यपादकृच्ट्र