पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

कारयित्वा तद्धान्यान्यादाय विष्णुसूतं ‘सोमं राजान ' मिति च जपन् 1अङ्करानर्पयित्वा वारुणमन्त्रेण जलसेकं कृत्वा 2मृद्भिः पत्रैः पालिकादीन् पिधाय गुप्तेदेशे निधापयेत् ।

3तदर्वाक् सद्यश्वदेवं कृत्वा पुण्याहान्ते चेतण्डुलैः पुष्पैश्च पालिकादीन् तन्मन्त्रेण पूरयेदेतत्सद्योऽङ्करमित्याचष्टे भृगुः । दिवाडुरार्पणं देवस्याप्रीतिकरं तस्मात् रात्रावेव कुर्यात् ।

इति श्रीवैखानसे कश्यपप्रोक्त ज्ञानकाण्डे अङ्करार्पणविधिर्नाम अष्टपञ्चाशोऽध्यायः ।

॥अथ एकोनषष्टितमोऽध्यायः॥

प्रतिष्ठाविधिः

अथ 5विष्णोर्देवशस्य प्रतिष्ठाविधिं ल्याख्यास्यामः । सोऽव्ययः सर्व त्याप्याकाशोपमो निष्कलः परमात्मा ज्ञानेन भक्त्या च युक्तस्य अन्त : सन्निहितो भवतेि । ' आत्मा गुहाया निहितोऽस्य जन्तो' रेिति शृतिः । तस्मादभक्तिमता तेन6 सकलंसङ्कल्प्य भक्त्या मन्त्रैश्च प्रतिष्ठापिते बिम्बे भक्तानुकम्पया सकल तदिबस्बे समाविष्टः देवः प्रतिष्ठितो भवेत ? अत्यत्तं शाश्वतं अनादिमध्यान्तं 7अतीन्द्रियं देवैरप्यनभिलक्ष्यं यद्वैष्णवं पदं तत्प्राप्तिफलं तदर्चनम् । तस्य मूलं प्रतिष्ठा । तद्विधानं शृणुध्वम् ।

मुहूर्तविचारः

मासेषु फाल्गुनचैत्रवैशाखतैष्यज्येष्ठेफूतमम् । श्रावणाश्वयुजकार्तिकेषु मध्यमम । प्रोष्ठपदापाद्वयोरधमम । त्वरितोऽपि मार्गशीर्षमाघौ विवर्जयेत ।


1. A अकुरानर्पयेत्. 2. छ. मृत्पात्रै. 3. छ . उक्तदिनादर्वाक् सद्यचेत् 4. छ, पुष्पैः, 5. च. देवेशस्य विष्णो. 6. च. अनेन. 7. च. म. अनिन्दिये.