पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
अष्टपञ्चाशोऽध्यायः

निष्फलं भवति । भगवत्कर्मण्यनुतेऽपि भवेत् । तस्माद्यत्नतः कुर्यात् ।

पालिकादीनां लक्षणम्

अङ्करार्पणकते भागान् प्रीतो पालिकादीनां लक्षणम् चत्वारो वा ग्राहा । पान्निरुानाभायाम दिान 1भ्राजेरमुयायाम मुख्य मध्यतो भागविस्तृतपञ्चादारयुत' शरागाणा मुख्य तानग्लिागयाम षडङ्गुन मुन्न तं मूल भागमन्ये सङ्गृहा देवालयस्योतरे अभिमुरे गा गोमयेनोपलिप्य ब्रह्मण पीठ कल्पा शेषादीनाञ्न थालाभमानेन पीठ पुर्यात् । यजमानो

अङ्कुरार्पणप्रयोगः

गुरुरिप तत्कर्म किरष्यामीति राशय रात्रिपूजासाने परस्य विशेष. निवेद्य दक्षिणां दद्यात्। पाग्निकाफुम्भयोर्मध्ये नपपस्त्रैराष्ट्य गोकरीषयुत मृद्भिः सिफाभि ऽऽपूर्य परितः पङ्क्तौ निष्णुगायत्र्या संस्थाप्य पालिकासु मेदिनीं द्रिकुम्भेषु राकोशरारेषु 7सिनीवाली नाम्नाऽभ्यन्र्यपुष्थाह पाचयेत् । 8सर्वालाभे मुद्र या पूर्वमेव यायदङ्करदर्शनं ताप जलेषु निक्षिप्य फास्थपात्रे धान्यान्थादाय तेषु सोममभ्यच्र्य ‘सोमं राजान' मित्यभिमृश्य त्र्यशोषणं


1. क. ध्रुवरमुत्प मुस् नदधं मून, 2. छ. साधतालमायाभा म. लालाया म 3. छ. द्वारायणता.. इत्यारभ्य चतुद्वरयुतामित्यन्त छ. कोशे न दृश्यते, 4. प्रीहिभि रित्येतत्पूर्व कुम्भाः केिऽिपद्मभेदेन पानकावच्छराबा द्वत्यशः क कोशे दृश्यते . 5 . परितो दण्डवत्पड़क्तिकत्चा, 5. ए. यापयेन्. 7. छ. सिनीपालीमिति 8. A. मर्वभा.