पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे


तस्मिन् ज्ञानभाण्ड चियोः (?) यष्टिविस्तार कोलकं देहजाया1भाग यष्टीनामुपरेि रश्मिज्वालानितानूध्र्वाग्रान् दक्षिणे दक्षिणावतीन् वामे वामावर्तानेिवं कुर्यात् । इन्द्रचापवद्यष्टिश्च । अग्निशिखाबद्रश्मिज्वाला । 2मकुटाऽचतुरङ्गुलमाहृत्य हस्तयोर्भागं संवृत्य पीठपार्श्वयोयजयेत् । एव रश्मिज्वाला अतिनिविडा नातिविरला भवेयुः । उभयोः पार्श्वयोः समग्रात्रैवं कृत्वा बहिर्मुतिफया आलिप्य कर्तुरनुकूलक्षं रात्रावेब शुभक्षं शुभहोराया 3यथोचितं लोहमादायोद्दीप्य 4स्रावयेत । तत्काले देवदेवमनुस्मृत्याघोष्य शक्तितो दक्षिणा दद्यात् ।

तत्राङ्गहीनादिदोषेषु पुनलौहवदाचरेत् । 5बिम्बं तल्लक्षणयुतं सशोध्य पटमपीने रत्नानि मन्त्रतो न्यस्य तत्र संस्थाप्य ततः शिल्पिना दृढीकरणं कारयेत्।

फौतुकौत्सवाचर्चाभेदेन त्रीणि बिम्बान्यगारे स्थापयेत् । ब्राह कौतुकं 6दक्षिणे रत्नानि यामे चौत्सवम् । स्थापिते कौतुफऽनवद्ये लोहगौरवसंवेवशं न कुर्यात् । यदि कुर्यात् कर्तुः मृत्युर्भवति । तद्घोषदर्शनेन सद्यस्तयोरेकं नियोजयेत् । 7एकस्मिन्नालये चैकमेव वपुरिति केचिद्वदन्ति । 8एवं प्रकल्पितं बिम्बं विधिनाऽधिवास्य स्थापयेदिति कश्यपः ।।

इति श्रीवैखानसे भगवच्छारेभे कश्यपप्रोते ज्ञानकाण्डे मधूच्छिष्ट क्रियाविम्बनिर्माणक्रियाविधिनम सप्तपञ्चाशोऽध्यायः ।।

॥अथ अष्टपञ्चाशोऽध्यायः॥

अङ्कुरार्पणम्

अथाङ्करार्पणविधि व्याख्यास्यामः- देवेशस्य यानि कर्माणि भूपरीक्षादीनि तेषां पूर्वस्मिन्नवमे सप्तमे9न्यहे वा अङ्करार्पणं कुर्यात्10 अकुरानर्पयित्वा कृतं सर्व


1. छ. भवनं करिजातामप . 2 , मकुटा. 3 , बशुभोराया. 4. ४. कोशे न दृश्यते, 6. छ, दक्षिणेच वामे कौत्सवं च स्थापयेत. 7. च. एकस्मिन्नालये चैकं वपुरिति छ. पूरिति. 8. ट. एवं बिम्बं : 5. त्र्यहे इति छ कोशे नास्ति. 10. छ . अङ्करानर्पयेत्. ड