पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
सप्तपञ्चाशोऽध्याय

ताग्रेणादित्यं कुर्यादिति ऋषयों वदन्ति । किं बहुना 1सुवर्णेनोत्तममिित कश्यपः ।।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे कौतुकादि द्रव्यनिर्णयो नाम षट्पञ्चाशोऽध्यायः ।।

॥अथ सप्तपञ्चाशोऽध्यायः॥

मधूष्ठिष्ठक्रियाप्रकार

अथ मधूच्छिष्ठारम्भम् । 2देवागारोत्तरे अग्निोद्दीप्य अहतेन अत्रयस्त्रेणो त्पूय अग्निमीळ' इत्यभिमृश्य शुद्धपात्रे सिकातमादाय देवेशमारान्घ प्रोक्षणे प्रोक्ष्य अत्पसूतं जप्त्वा पश्चिमेऽग्नि परेिस्तीर्य माशान्ति 3पार्षदञ्च हुत्वा सिकतमभ्यच्र्य मध्येऽष्टदल कमल ध्यात्वा तन्मध्येऽनिम्द्ध4 ब्रह्माण या अष्टदलषु हंसं संस्थाप्यात्मज्ञः सहस्रशीर्षादेना रूप सङ्कल्प्य शिल्पिना लक्षणयुत कारयेत् । धुयायाम त्रिधा कृत्वा एकभागमुत्तम नवैकं हित्वा त्रिभागैकमुत्तमोत्तम 5भूताशाद्वेदोशाशमुत्तमाधममाद्याद्वयंज्ञे द्रिभाग मध्यमोत्तम तद्रसाशाद्भूतांश मध्यममध्यं तत् गुणाशाद्वयश मध्माधम प्रथमानलभौकामधमाकुत्तमं तत्त्र्यंशाद्देि भागामधममध्यममेतदुणाशात् ऋचशमधमाधममिति । प्रतिमात्रिभागैकं पीठं तत् त्र्यंशं पद्मं शेषं पूर्ववदाचरेत् ।

ज्ञानदेहालंक्रारजाः प्रभाः प्रोक्ता. । देवदेवस्य विष्णोसस्तु प्रभास्तिस्रः रुद्रस्य द्वे धातु श्रीभूम्यादीनामेका । इन्द्रादीना मकुटाश्रया बिम्बकल्पितेन लोहेनैव6 पीठबन्धादीन् कल्पयेदन्यथा 7दोपाय भवति । प्रभाविस्तारं 8मुस्लार्ध


1. क. सुवर्णमित्युक्त, 2. छ. देवागारम्योत्तरे पार्श्व अग्निोद्दीप्यमाने. 3. ट परिषद. 4. ट. अनिरुद्धं बचह्मणा वेष्ट्य दनेषु. छ. ब्रह्मणा. 5. छ. हताश ऊनमोत्तमाद् यशे विमाग मध्यभोत्तम हतं मध्यमध्यम तद्गुणाशाद्द्रपश मध्यमाधमं. 5. छ कल्पनोहेनैव, 7. छ. दोषाफवन्ति. 8. इ. मुसाध्यर्धमस्मिन् जानकानधर्या (?)