पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
श्रीवैखानसे भगवच्छासे काश्यपीये जानकाण्डे

पुष्यकान्त चन्द्रकान्त सूर्यकान्तोत्पला 1 मध्यमाः । शेषाः कनिष्ठाः । तत्रेन्द्र नीलमयं श्रेष्ठतम बेरस्येत्याह भगवान् 2पुरुषः । तस्मात्परं नापरमस्ति किञ्चित् । विगतमला निर्मणाः स्निग्धा मनोरमाः सुप्रभा मणय । । स्फुटितल्क्षवर्णविहीन- लघुप्रभान् 3बेिचज्र्य शुभाशुभं परीक्ष्य अगलयाद्दक्षिणतः पील कृत्वा दव सस्थाप्यानुज्ञाप्य तस्योत्तरे त्रिवदिसहेित पीठ कृत्वा दक्षिणे चिन्तामणि र्मध्ये कौस्तुभं उतरे स्यमन्तकम् । चिन्तामणि दीप्तिरूपं श्रीकरं दिव्योद्भभवमितेि. कौस्तुभं अमृतोद्भभव महाभद्र 4कोर्धशयनमिति, स्यभन्तकं सर्वदुःखबिनाशन सुखप्रदं रत्ननाथमिति रत्नत्रयमभ्यच्र्य अग्नावाघारान्ते शान्तिं रत्नत्रयञ्च घृत मिश्रचरुणा च हुत्वा आशीर्भिराघोष्य पुरुषसूतेनाङ्गोपाङ्गानेि कल्पयेत् । 5लक्षणयुतादन्यद्रव्यकृतोद्बेरादलक्षणमपि रत्नजं श्रेष्ठम् ।।

मुक्ताफलानि

मुक्ताफलेष्वष्टसु 6शिङ्खनागजाब्धिजान्यतीव पुण्यफलदानि । 7अके ध्यानि तानि जातरूपमयपीठप्रजल्द्वान्यर्चयेत् । 8तेष्घम्भोधिज विष्णुरूप परेितः सहायोजनस्थनृणामवृद्धयरिष्टापमृत्युदारिद्रयादीन्विनाशयति । तस्मात्सम्यक् पूजयत्।

लोहभेदाः, देवताभेदेन लोहभेदः

सुवर्णरजतताप्रकास्यत्रपुसीसारफूटक्तलोहपित्तलायोसि लोहभेदा भवन्ति । सौवर्ण पौष्टिकं राजतं कीर्तिद ताम्रजमृद्धिप्रद फांस्य प्रजाकरम् । रूपं न कारयेदित्यूषयो वदन्ति । कास्येन् वसवः साध्या कक्तलोहेन मरुत 9फितलेन दानवाः त्रपुणा असुगः सीसेन पिशाचा आरकूटेन भूताः सर्वलोहेन कार्याः । सुवर्णेनैव शङ्करं रजतेन िवरिञ्चिञ्च । भगवन्तं उपलेन


1. छ. उपलाः. 2. स्व. पुरु. 3. छ. विभज्य. 4. छ कोर्धायमिति. 6. ट. 7. छ, अवघ्यानि जातमयपीठबन्यानि. 8. छ. तेष्वभोज. 3. क. पित्तलोहेन क.