पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
श्रीवैखानसे भगवच्छारे काश्यपीये जानकाण्डे

॥अथ द्विपञ्चाशोऽध्याय:॥

दिव्यभूषणादीनं मानप्रकारः ।

किरीटायतं विंशत्यङ्गुलं मूलं शिरपरिणाहं मध्यं त्रयविशदङ्गुलमग्रमष्टा दशाङ्गुल पद्मकौस्तभयोः पञ्चाङ्गुलं मध्ये 1मकरगूटं पार्श्वयोः 2पत्रपूरितं विस्तारं यवाधिकमिन्द्रियं भूतकोल्काकायामं समात्राङ्गुलं मकरकोल्काकायामं तदर्धविस्तारं 3मकरस्कन्धारूढबालकनिष्कान्तव्यालसयतं श्याममभिषेकं विलक्षण रत्नाढ्यक्षेपणालङ्कतमग्रे 4रक्तपद्मयुतं तत् विस्तारं द्रयङ्गुलं 5मुक्तादामविभूषितमृजु तिर्यक्कर्णसूत्राभ्यां पार्श्वयोः मध्ये 6वज्रबन्धाकृतिं शिरश्चक्रायामं द्विरसं प्राणायामं द्वियवं वा विस्तार रुदनेत्रमेवं सर्वरत्नमयं द्वियवं वा जाज्जवल्यमानं सहस्रा दित्यप्रमं किरीटं कारयेत्।

कुण्डले मकराकारे 7साधङ्गुलकोलकायामे ददधच्छ्यसमान्विते मुख निष्कान्तसिंहाम्ये 8पादप्रलम्बितमुक्तादमाढ्ये रत्नोज्ज्वले 9श्रीवत्सहारं पञ्चानन्न मध्याननविस्तारं पावकं द्विगुणायतं पद्मरागप्रबन्धाढ्यं कृतं तद्बाहो चतुरश्र रत्नबन्धविचित्रित पार्श्वयोः 10 सूक्तबेशकमौक्तिकाबलिशोभितं पार्श्वमुखविस्तारं कोलकं शेषं युसुयाऽतिमनोहरं रत्नैर्दीप्यमानं कारयेत्। मुक्ताकलापसंयुक्तमूरु मध्यविलम्बितं कोलकविस्तृतमपरं मुखायमं रसं तस्य विस्तारं चतुर्यवाधिकं कोलकं केयूरविस्तारमध्यङ्गुलायाभं मुखं िद्वमात्रार्ध मकरायामं तदर्ध तारमारूढ बाल11 मकरास्योद्भूतसिंहकोलककृतवेशक्तनिधिद्वयसमारूढं कोलकायामं तस्य पावकं षण्मुखं रत्नकटकभुखरत्नविचित्रितं नाभेभूताङ्गुलादूध्र्वे योदरबन्धनं तन्मध्यविस्तारं पावकं त्रिगुणायतं रत्नविचित्रितं मुक्तादामविभूषितं शेषं युक्तया करोतेि । 12कटिबन्धमष्टाननं विस्तारं 13त्र्यङ्गुलं मध्ये कृत्रिममुखं 14कलाप


1. ट. मकरमकुटपाधयः. 2. छ. पत्र पुरोमं पुरीमविस्तार 4. क. रत्न. 5. ट. मुक्तादाममृजु. 6. छ. व्रजबन्ध. 7. छ. सार्धाङ्गुल- कायामे. 8. 2. पद, 9. श्रीवद्वत्साहारं, 40. छ. यक्तवेश्यकः. 11. छ. मकारास्यो द्भूतर्सिहदेहालरकाकृतं द्वेवशकन्निधेिरसद्धयसमारूढ 12. छ. िकरीटबन्धने. 13. छ, द्वय इगुलं. 14. क. कलापज्ञापचित्रिते.