पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे

कोलकं तस्माद्भूसङ्गं षट्तलाधिकं तत्त्वं तस्मादक्षिसङ्गं भुवोरन्तरे तत्समे भुवोरायामं तीर्थं भूमध्यविस्तारं यवं तदर्धमग्रयोः श्रूपुच्छात्केशान्तं यवाधिक मत्युक्तयङ्गुलं ललाटमर्धाधिकमध्य भूसूत्रनेत्रयोर्मध्य 1अध्यर्धयवं कोलकं तत्समं नेत्रयोरन्तरं वहिसम्मं विस्तारं त्रियवाधिकं तस्व यवप्रमाणं करकीरं तदर्थं रतं चतुर्यवाधिकं पक्ष्म वर्म सार्धयवद्वयं शुक्लं त्रियवाधिकं तत्व तदर्ध कृष्णज्योतिः यवं दृष्टिकप्रमाणं नवतेिः पक्ष्मरोमाणि2 एतेषामायामं त्रियवमश्रुपातं तत्त्वं तस्मात्कर्णपाल्यन्तमर्धाधिकं वेदं कर्णपिप्पलिकादूध्यै नेत्ररेखाघ्राणमूलसमत्वे 3नेत्ररेखाष्टार्धसप्तदशार्धयवा. घ्राणमध्यमूलाप्रविस्तारं 4गोजीमूलं नासाम्रोत्सेधं यवाधिकं कोलकं पुटायामं यवाधिकं तत्तङ्कबारायामविस्तार चतुस्सप्तयवं यषप्रमाणं बहुल पुरोत्सेधत्वं पुरस्ताद्वंशाग्रविस्तारं षडयवं पुष्करान्ताप्रविस्तारं 5द्रयेकाध्यर्धयवं पुटं नासाग्रे लम्बबिलमध्यर्धयवं 6गिोज्यायामसूत्रोत्तराधरोष्ठ यवाधिकं तत्त्वं तदर्ध गोज्यायामविस्तारं द्वियवमुत्तरोष्ठस्य विस्तारं षड्यूकाधिकं त्रियवमास्यं 7वेदविस्तारं यवप्रमाणा । तपाली तलिर्यक्समधधिकं कोलकं तस्माद्धन्वाकृत्यायामं द्वियवाधिकं पावकमधराच्चिबुकायाममर्धाधिकं तत्त्वं तद्विस्तारं त्रियवं सृक्विण्यास्तु कपोलान्तमध्यै ग्रीवाहन्वन्तं 8यवाधिकानल 9कण्ठाच्चिबुकनिर्गमं 10सार्धसहजमक्षिसूत्रसमत्वे 11 कर्णम्रोतोभुवोरुत्सेधमसाम्ये कर्णावर्तिकर्णविस्तारं यवाध्यर्धाधिकं कोलकायामं तद्दिवगुणं नाहं तत्तवं कोलकं कर्णनिर्गमनिम्नाया मविस्तारमधङ्गुलं पूवापरन्नालावधमात्रवमङ्गुल लम्बं त्रियवाधिकं भागं तदन्तरं 12यवहीनं क्तत्वमेव लक्षणेन युक्तया कारयेत् ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे देवेशालयविमानविधिनम पञ्चाशोऽध्यायः ।


1. गा. आय. गा. 2. छ. पक्षमरोमाण्येकस्य. 3. नेत्र इति ट मात्रे दृश्यते. 4 . गोजीत्यादिषडयवमित्यन्तान्थः ट कोशे न दृश्यते . 5. 4. गोज.या सत्रोत्तरोष्टं मकवाधिकं तत्च. 7. A. वदविस्तार यवं यवप्रमाण तत्पाली. 8. म. यवाभिश्कतालं. 9. ट. कर्णात्, 10, ट. सहजाक्षिसूक्ष्मसमत्वे. 11. छ. कर्णयोः स्थानभुवोरुत्सेधसाम्प, 12. च. यवहीनं तद्वदेव.