पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
द्विपञ्चाशोऽध्याय

1पङ्क्तपृष्ठेन बर्धितं बाहोः कक्षयोरन्तरं चतुर्यवाधिक 2अश्विनीयुतं त्रिष्टुप् कक्षं तिर्यगर्धाधिकं द्वारं तद्बाहुशिरसोरुच्छयमुपबाहङ्गुलमुभयोरन्तरञ्च मुखं जगतीमत्युक्तेनाहत्याधड्गुलमपोह्य तच्छङ्खचक्रधृतहस्ताङ्गुल्यो:2{?) पार्श्वकोर्परयोरन्तरं तीर्थ रसं वा प्राणायामाधfधिकं रसं बेत्यङ्गिरा यमं बाहुमूल पावकं वेदयवाधिक द्वारेणाहत्य भुजमध्योमन्मानं मध्यं पादाधिकं वसुभिर्हतं कोर्परं यवाधिकं पर्वत्रयं 4कोष्ठमध्यमं पावकाधिकं कुहूर्मणिबन्धं त्रिमात्रार्धत्रियवमङ्गुष्ठमध्यनाहं वेदं मध्यमं यवाधिक मध्यर्धकोलकं तद्यवहीनं प्रदेशिन्याः तत्सममनामिकाकनिष्ठं ययाधिकं नेत्रं 6कुक्षियवाधिकमृत्विजं सहजेन वर्धयेत् । श्रोणीवेदाधिक7सक्वरीफ महती शक्वरी (१) कुहूरर्धाधिकात्युतेन वर्धितमूरुमूल कृच्छ्त्रय क्रयङ्गुलादधस्ताञ्चतुर्यवाधिक प्रजापत्य मध्योरुगुह(?) कोलकत्रयं8 जानुरभ्योज पावकहतं यचतुर्दशमपोहौतदुन्मानं जङ्घमूलं 9त्रियवाधिकं वदाधिकं त्रिष्टुप् जङ्घामध्यमश्धिनीयुतं यूक नलिकं (१) प्रदेशोन्मान कुहूः पादमध्यविस्तारं चतुर्यवाधिका सुप्रतिष्ठा पादायविस्तारमर्धाधिक रसं त्रियोदशार्ध नवार्धाष्टाधष्टसप्तयवमङ्गुष्ठादिकनिष्ठान्तमूर्वीर्मलमध्यमजानु दङ्घान्तपाणिर्णप्रपदाङ्गुष्ठान्तरमर्कर त्रिष्टुप्चतुर्विशत्द्वात्रिंशञ्चतुश्चत्वारिंशञ्ध तुष्षष्टियवानां क्रमेण गुल्फाम्बरान्तर बर(?) सनाभेरधस्ताद्रकान्त तथैव भवति।

उष्णीपाल् ललाटान्त पहयवाधिकं तीर्थमुष्णीषा 10च्छिरोन्नतावर्तमध्यै यवाधिकं मध्यमयाहत्यैकन्यूनं पुरोगपार्श्व11कक्षौ पावकं कर्णान्त तद्यवाधिकं पङ्क्तपुष्णीषात् 12पृष्ठकेणान्तं सप्तयवाधिकानलयुत 13अयोज्यं प्रापुरोग प्राणायाम 14शङ्खचक्रायामं यवाधिकं वेदमपाङ्गादूर्व केशान्तं वहे 15कशान्ताद्भुवोर्यवाधर्ध


1. छ. पक्तिपृष्ठे न वृद्धिद. 2. ग. क्ष B. अश्धिन्युत. 3. क. अङ्गुली. 4. गा कोर्परमध्यममिति. 5. च. तत्सममानादिका. 5. छ. कुक्षित्रयवाधिक्कमृत्यज. 7. A B शक्करेिका महती शक्करीति न दृश्यते. 8. ट. जानुरभोज्य पावकहत . 9. अत्र वेदाधिकमित्यारभ्य जानुजङ्धान्त इत्यन्त ट इतर कोश पाठस्तु 3. ऋा (रु) क्षोपावक (क) एर्णान्त. 12. छ. प्रकोष्ठ, 13. छ. भोज्य. 14. छ शङ्खायाम. 15. ग. दृक्केशान्त,