पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
श्रीवैस्वानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

बेराणां देहलब्धाङ्गुलमेवं ज्ञात्वाऽऽरभेत12अधोष्णीष त्रियवाधिकं तद्वच्छिरो भाग पावकं तदधस्तादक्षिसूत्रं पुटान्तं हन्चन्तमेकैकं त्रियवाधिकं भारो गलमर्धा ङ्गुलं कण्ठं चतुर्यवादिकं रुद्राक्ष कण्ठाद्वक्षसः वक्षस आनाभेनभेिरासीवनकान्त मेकैकं 3मात्रार्धयूनं क्रिष्ट (?) कुहूः प्राणायामयुतं त्रिष्टुपू उरुमानं प्रतिष्ठा जानुजङ्थे चोरुसमे चरणौ जानुसमादेवं त्रिष्टुबधिका 4धृतिरिति 5तलायामं पर्बताधिकपद्दक्तिर्हिक्कासूत्राद्बाहुचाङ्गनायुतं 5सद्र (?) किष्कुप्रकोष्ठमेकोनविंशद्धस्त तलं चतुर्यवाधिकं 7सयममिति बृहतीमङ्गुलीपृष्ठनाहत्येतच्छीघन्मानं कर्णयोरन्तरे यमं वेदाङ्गुले पादयवाधिकपादयुगेनाग्निनाहत्यैतत्कर्णपर्यन्तं तारकं यवाधिक् रुद्राक्षेण वर्धितं पृष्ठे कर्णयोरन्तरे8 ग्रीवाग्रविस्तारं चतुर्यवाधिकवसुमन्त्रग्रीवाघन विस्तारं अर्धाधिकं 9ग्रहं ग्रीवामध्यमं बृहतीमग्निना (? ) गुणितं यवाधिकं


1. अत्र ट कोशे कश्चन्नप्रन्थभागा अधिकः परेिदृश्यते। "अयातोऽङ्गुनिसंज्ञा थाख्यायस्यामः । मानमावदेहलयाङ्गुलाधेति त्रिविधा भवन्ति । तत्र परमाणु पिचुककेश गाकनकतिलस्याडगुल्यन्त क्रमादेकैकाऽष्टगुणितलब्ध तन्मान्नाङ्गुलामात । मध्यम पुरुषस्य दक्षिणहस्तमध्यमाङ्गुलेः मध्यमपर्वणः लब्धं मात्राङ्गुलमिति । यस्य देहेषु यदुक्त तद्विभज्यैकैकं देहलधाङ्गुलामिति विज्ञायते । पादान्मूर्धान्तं स्वहस्तेनोष्टतालोच्छ्य मध्यमपुरुषमित्याचार्या वदन्ति । मात्रा तत्व मूर्तिर्विष्णुश्चत्येकाङ्गुलस्य संज्ञा, कीलाकाश्विनेत्र कालब्राह्मणाश्चेति द्वयङ्गुतस्य, मध्यमाग्निरुद्राक्षिसल्जाति त्र्यङ्गुलस्य भागावेदकरतारकः बन्धुप्रतिष्ठाश्चेति चतुरङ्गुलस्य, तीथेन्द्रियभूतस्मर शर सुतसु, प्रतिष्टाचे पञ्चाङ्गुलस्य पडास्याङ्गांड्शकर्मसमरसगायत्रीति घडड्गुनस्य, मुनिलोकपर्वतसागारप्राणायामत्रि मातृरोहिण्युष्णिक्- चेत्यष्टाङ्गुल, ब्रह्ममहधर्मद्वारसूत्रवृहतीचेति नवाङ्गुलस्य अयोज्य वैखानसः पङ्कक्तिः कृतसत्वः भ्रामणकधतेि दशाङ्गुलस्य त्रिष्टुभ्वागे (?) रुद्राश्चत्येकादशाङ्गुलस्य अतेि त्रिष्टुप् किष्कुश्रेति विंशतेः जगती धनर्मुष्टिचेति त्रिंशते, अतिजगती प्राजपत्यञ्चेति चत्वारिंशतः शक्करीति यष्टेः अष्टिरिति सप्तते, अत्यष्टिरित्यशीतेः धृतिरिति नवते: अतिधृतिरितेि शताङ्गुलस्येत्येताः संज्ञा भवन्ति । ऋक्कारं च लकार च व्यपोह्याकारादोकारान्तं दशादिशतसङ्ख्यासंज्ञा भवन्ति । कटपयादीन् वर्गद्वर्ग प्रति यथाक्रमेण कादिसङ्ख्या भवन्ति । मुखं तालं यमं मुनिः प्रादशमादित्या कृच्छं वितास्तिचेति द्वादशाङ्गुलस्य रत्निस्संहतमुष्टिस्यादरत्निः प्रसृताङ्गुलिरिति विज्ञायते. इति 3. छ. मात्राधान्यूनं. 4. छ. मूर्तिः . मतिधृतेि. 5. छ. तालायाम. 6 सद्विक्षिकुभात्रे इति ट कोशमात्रे . धद्व. 7. च. समयमिति. ॥W. समता वेति. 8. B. अन्तर, 9. W. प्राम.