पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
पञ्चाशोऽध्यायः

उदधयोऽम्बरं भूतानीन्द्रियाणि । अस्याकृतेः प्रमाण 1कल्पित भृग्वादिभिः तद्धेतु भिर्नावमन्तव्यमीमांस्यम् । आज्ञासिद्धमिति ज्ञात्वा तधुक्तविधिना कारयेत् ।

शाम्रसिद्धबिम्बस्य फलदत्वम्

विधिना कारितं बेरं सर्वपापहर पुण्य भुक्तिमुक्तिफलप्रदम् । स्वमुद्धि क्लप्तमशुभ पुण्यकीर्तिविनाशनम् । तस्माच्छारु समालम्ब्य बुद्धघा युक्त्या प्रमाणयुतमेवं मनोहरं कारयेत्2

त्रिविधं बिम्बम्

चित्रं चित्रार्ध चित्राभासमितेि चित्र त्रिविधम् । सर्वावयसम्पूर्ण मानोन्मान 4प्रमाणलक्षणयुतं चित्रम् । तदर्धदर्शनं चित्रार्धम् । `पटकुड्यादि लेख्यं चित्राभासम्।

मानविचारः

ऊध्र्वमानं भवेन्मान प्रत्यङ्गेषु च यन्मानं तदुन्मान अङ्गाना यत्परिणाहं तत्परिमाणमिति । विष्णुब्रह्मरुद्राणां दशतालं रविस्कन्देन्द्राणां नवार्धतालं 5दप्योर्देवर्षिणां वेदाङ्गुलाधिकं नवतालं लोकपालामित्तसुपणना नवतालं नरजघन्यकुब्जवामनभूतकेिन्नरकूश्माण्डकबन्धानां क्रमेणाष्टसप्तषट्पञ् न दशातालं त्रिविधं भवति । वेदत्रिष्टुबधिकाधृतिरुत्तमं मध्यमं द्वात्रिंशदधिकमघमं त्रिष्कुबधिकम् । अधिकेन देवेशं मध्यमेन हरमधमेन विरिञ्चिमाचरेत् ।

अणुस्यन्दनरेणु 8पिचुककेशाग्रतनुकतिलयवाना क्रमेण वसुगुणितं इङ्गुलम् । मध्यमपुरुषस्य दक्षिणहस्तमध्यमाङ्गुलिमध्यपर्वायतं मात्राङ्गुलम् । यस्य फ्तालमानं तत्सङ्लया हृतं देहलब्धाङ्गुलम् । तद्विभज्य मानाङ्गुलेन क्षेत्रवस्तुनिकेतनप्रमाणानि । गृहशय्यासनयानास्रायुधध्मस्त्रुक्मवादीना मात्राङ्गुलम् ।


1. A. कल्पित. 2. ग, इति पञ्चध सप्ततितमः स्वण्ड. 3. चित्रमिति गा पुस्तके नास्ति. 4. ग. प्रमाभयुतं. 5. A. पटकुतयादिष्वातेड्यं यच्यित्राभावम् छ उल्लेख्यमानमृध्र्वमानं. 6. देव्योरेवमृषीणां. 7. फ् उत्तम माध्यमाधम. 8. ट. पबुक मान्