पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

सुन्दर, रतं भानु, शुक्लं 1चन्द्र, सुवर्णवर्ण 2ब्रह्माणं, रुद्र प्रवालाभं योजयेत् । मणिकं जटाधरं द्विभुजं हृदयेऽञ्जलिसंयुतं 3शुकपिञ्छाम्बरधरं पिङ्गलाक्ष उपवीतोत्तरीयाजिनधरं, सन्ध्यं, 4तत्पत्नीं सर्वालङ्कारसंयुक्तां सुवर्णाभो सुमुखीं मनोज्ञा हृदयेऽञ्जलिपुटां शुक्लवस्रां, तापसं जटिलं दण्डहस्तं शुक्लाम्बरधरं भिन्नाञ्जनाभं 5वैखानसं, दूर्वाभ दण्डिनं कपर्दिनं रक्ताम्बरधरं वीरवषयुतं, गरुडं काञ्चनाभम् । अपादादाजान्वानाभेराकण्ठप्रदामूर्वं पृथिव्यप्तेजोवायुमयं 6कालाञ्जननिर्भ गारुडं रूपमित्पृषयो वदन्ति । तद्वद्वाऽपि 7बृहत्पक्षाटोप 8भुङ्स्थभुजगेन्द्र वीररौद्रसमन्वितं दंष्ट्राकरालं श्यामोतुङ्गमहातुण्डे 9ललाटात्ताम्रचूडं हृदयेऽञ्जलिपुटं कटेिििवन्यस्तहस्तं 10 पताकादक्षिणपाणेि वा श्यामाम्बरधरं वा पन्नगाविभूषितम्11 । शैषिकं रक्तवर्ण श्यामाम्बरधर किरीटक्रयूरहारप्रलम्बयज्ञोपवीतिनं 12 द्विभुजमेव कारयेत । अन्येषामपि सर्वेषां रूपवर्णपर्पत्प्रभतीनि तत्र तत्रोक्तबिधिना बुद्धया युक्त्या ऊहित्वा कारयेत् । शूलग्रहणवत्दार्वश्मनो ग्रहणम् । तस्मादुक्तविधिनाऽहत्य स्थापयेदिति विज्ञायते ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे झर्करालेपनवर्णसंस्कारविधिनम एकोनपञ्चाशोऽध्यायः ।

॥अथ पञ्चाशोऽध्यायः॥

भगवतो रूपकल्पनम्

अथातो भगवतो नारायणस्याऽकतिलक्षणं व्याख्यास्यामः । यस्यास्यमग्निः द्यौमूर्धा खं नाभिः भूः पादौ चक्षुषी अर्कनिशाकरौ दिशः श्रोत्रे ज्योतींष्याभरणानि


1. क. बुट्ध्वाहाटकरत्नकान्युज्वलित. 2, छ. ब्राह्म. 3. रक्तवर्ण च इति ट कोशे अधिकं, 4. B. घ. ट . तन्दङ्गीं. 5. B. शातपं. 6. B. जातं शङ्खाज्जननिर्भ 7. छ. पक्षारोपं. 8. A. भुजस्थलभुजगेन्द्र. 3. ट. तलाटान्तातचूळं. 10. क पतद्दक्षिणहस्तं 11. ग. इति त्रिसप्ततिमः खण्डः सुवर्णाभमिति तत्र छ कोशे. ट. रक्तवर्णाभं. 12. जपेशमिति क कोशे ?