पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
एकोनपञ्चाशोऽध्याय

“दुहतां दिव” मित्यादाय सुरिभमृचमनुदुत्य “वाङ् म आसन्, नसोः प्राण” इति तद्बेरे संयोज्य शिल्पिनाः कारयेत्।

पटाच्छादनम्

द्विमासमर्ध 1पक्ष वा अतीत्य सूक्ष्मावदात 2सुसूक्ष्मक्ष्णं सुसूक्ष्मकोमल मम्बरमादाय गार्हपत्ये सहम्राहुतीर्डत्वा गायत्र्या अम्बं प्रोक्ष्य “सोमस्य तनू” रसीति संयोज्य तद्बाहेो3मौक्तिक 4मृदमालिप्य किरीटोष्णीषमकरकुण्डलहारेक्यूरक्टकोदर बन्धनोपवीतकटिसूत्र प्रलम्बमेखलाङ्गुलीयक 5पादाभरणान्यम्बराणि च कारयेत् । दशरात्रं पञ्चरात्रं 6त्र्यहं वा अतीत्याऽवसथ्ये महाशान्तिं 7 पार्षदञ्च जुहुयात् । ।

वर्णसंस्कारः

धेतसौवर्णश्यमाञ्जनवर्णा: चतुर्युगेषु हरे रूपम् । तस्माद्युगे युगे 8तत्तदहं ज्ञात्वा कापित्थादिना वर्णयेत् । शुद्ध9संस्कारजान् वर्णान् ज्ञात्वा “हिरण्यगर्भ” इत्यभिमृश्य 10 गायत्र्याऽऽदाय आत्मसूतं जप्त्वा अतो देवादिना तूलिकाग्रेण वर्णमादाय विष्णोर्नुकादीन् जप्त्वा ललाटे “चित्रं देवाना” मिति, आभरणे “तेजोवत्सव” इति अम्बरे “भूमानोऽप्र”इतेि, चक्रे “अस्मादुपा” स्येति पाञ्चजन्ये “गन्धद्वारा” मिति श्रियं, “मेदिनी दे” वीति पङ्कभिः महीं “चिरायुषमिति मार्कण्डेयं, “यतस्वमासी” दिति ख्यातीशं तद, वर्ण योजयेत् । 11ततः शिल्पी भगवन्तं ध्यात्वा मूर्धादि पादपर्यन्तं क्रमेण भक्त्या युक्त्या 12 ततच्छरीरे क्रमेण यावत् द्रव्यं मनोहरं 13बुद्धयाऽऽहलादकरं शान्तिकाद्युज्ज्वलितं कारयेत् । तप्तहाटकसङ्काशां श्रियं, महीं श्यामलाड़गीं , भृगुं प्रवालाभं, पुराणं सुवर्णाभं, चक्र रविमण्डलाभं, शङ्खं चन्द्राभं, कनकाभं, किष्किन्धं, श्यामलाङ्गं


1. पक्षमिति टकोशे न दृश्यते. मासमर्ध चेत्येव, 2. सुसूक्ष्मलक्षणमितेि म ट कोशयोः न दृश्यते. 3. मौक्तिकमितेि B. कोशे नास्ति. 4. A. मृदाऽऽलिप्य. 5. A. आभरणानि. 5. पक्ष द्वितयं वातीत्य B. म. पक्षं सर्वर्णमाहत्य. 7. क. B. महाशान्तिञ्य हुत्वा 8. B. अर्हम. 9. ट. संस्कारभाकू. 10. B. गायत्र्या वा. 11. छ. तच्छिल्पिनः. 12. घ. तत्तछविक्रमेण. 13. . बुध्वाङ्गलादकरं शान्तिकायुज्ज्वलं. 53