पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

रज्जुवेष्टनम्

अग्निं विसृज्य नालिकेरनिर्माकनिर्मितान् त्रिवृतानृजून् 1रज्जून् “2स्वस्ति दा” इति सिराबद्रज्जुबन्धनं करोति । ततः शिल्पिना तधर्ह योजयेत् । मध्याहेऽब्जाग्नौ अब्जहोमं कृत्वा “मेदिनी दे” वीति मृदमभिमृश्य पारमात्मिक मविच्छिद्रं जप्त्वा 3 संयोजयेत् । ।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे सर्वकल्कविधिनम अष्टचत्वारिंशोऽध्यायः॥

॥अथ एकोनपञ्चाशोऽध्यायः॥

बिम्बे रत्नन्यासः

हृदये पद्मरागं ललाटे जातिरत्नं ग्रीवायां मौक्तिकं जाहोवैडूर्य नाभौ ब्रह्ममणिं मेढ़े सौवर्ण पादयोः पुष्यकान्तचन्द्रकान्तौ एकाक्षरादिसूतं 4विष्णुसूक्तं पुरुष सूतं दुर्गासूतं पारमात्मिकं5 ध्रुवसूतं गोदानसूतं क्रमेण जपन् तत्तत्स्थाने रत्नानि िनक्षिपेत् । दक्षिणेऽक्षिण “सूर्योऽ” सीति सूर्यकान्तं बामे “चन्द्रोऽ”सीति चन्द्रकान्तं श्रोत्रे “मरुतः परमा'त्मेति वजं दक्षिणे, वामे “सोमं राजान’ मिति शङ्खं, नासिकापुटयोः 'रुद्रमन्यं त्र्यम्बक” मित्यभृताश्मकनीलौ आस्ये “पावका न” इति प्रवालं प्रतिष्ठाप्य पश्चाच्छिल्पिना केिरीटमूर्ध ललाटकण्ठधूनयन्म्राणोत्तरोष्ठाधरोष्ठकपोलच्र्च (?) प्रोवाबाहुजत्रुवक्षोहृदयपाकक्ष प्रकोष्ठकूर्परपाण्यङ्गुलिस्तनोदरनाभिकटिपृष्ठयोनिमुप्कोरुजानुजङ्घागुल्फ प्रपदपाष्ण्र्यङ्गुल्याद्यङ्प्रत्यङ्गानि लक्षणयुतं कारयेत् ।

। षण्मासं तदर्ध वा मासं वा अतीत्य पूर्वोक्तगन्धपिचु (१) कपिद्धशर्करा पेष्वयित्वा दक्षिणाग्नौ पार्षदं 6वैष्णवं हुत्वा 7शर्करामग्निरिन्द्रादेिनऽभिमृश्य


1. रज्जूनिति घ. म. कोशयोः न दृश्यते. 2. A. B. स्वस्तिदेवति , 3. B.W. संयोज्यं 4. ग. विष्णुसूतं पारामात्मिकमीझरादीन् ध्रुवसूतं. 5. इरादीनिति म. छ.