पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
अष्टचत्वारिंशोऽध्यायः

ति पात्रेष्वापूर्य एवं क्रमेणाऽशोष्य देवागारोत्तरे उलूखलमुसलौ संस्थाप्य 1ब्रहोश्धरावभ्यच्र्य “श्रिये जात” इत्यापूर्य अतो देवादिभिश्चूर्णयित्वा अभिनवेषु भाण्डेषु 2धूपितेषु वकुलचम्पक 3मल्लिकादिभिर्वासितेषु अहोरात्रमा पूर्य नादयं जलमादायोत्पूय “इदमपशिवा” 4इत्यपोऽभिमन्त्र्य “इदं विष्णु” रितेि पुनःपुनः मर्दयेित्या आदाय “येते शत” मितेि ब्राहेो मुहूर्ते क्षिप्त्वा सहस्रशीर्षादिनाऽभिमृश्य एकाक्षरादिना परमेण संशोध्य अहोरात्रं निधाय 5जलमाम्राप्य पूर्वोक्तस्नेहकषायचूर्णीषधैः “ब्रह्मा देवा” नामिति ससृज्य “पूषा त” इति मर्दयित्वा चन्दनागुरुकोष्ठूशीरैलालबङ्गजातीफलाङ्गनादीनेि (१) 6पेिषयित्वा “यन्मे गर्भ” इति क्षिप्त्वा 7सुपर्णरताम्रयूणै: 8समर्थ कपित्थनाकिरत्वचूर्ण “इन्द्र प्रणचंत” मिति प्रक्षिप्य “वायुप" रीति पुनः पुनः मर्दयित्वा प्रोक्षणैः प्रोक्ष्य 9 त्रितानान्छादिते ध्रुपदीपसमन्वित् त्रिरात्र मेकरात्रं वा क्षिपेत्1011सकृत्कृत्चैवमभिनवेषु दधिदुग्धनानिकरसलिलानि कांस्ये तधर्ध प्रस्थं वा आहत्य संम्राव्य बकुलबदरफलसारान् पृथक् पृथक् दुग्धार्ध संम्राप्य महिषाक्षयज्ञ 12यूपसायसशल्कापित्थकुष्ठगैरेिकान् पृथक् पृथक् तदर्ध पादं वा चूर्णीकृत्य क्षिप्त्वा करञ्जाश्वत्थादिनिर्यासान् पादाधिकदुग्धेन पेषयेित्या प्रक्षिप्य त्रिफलाविश्वभेषज 14घनचपलान् एकैकं निर्यासार्ध 15क्षिप्त्वा नदी रोहादिक्षीरदुध यथालाभं प्रक्षिप्य वस्त्रेणावेष्टय षङ्गात्र त्रिराव बा निधापयेत । एतेन अतोदवादिना शूलमालिप्य प्राच्यामौपासनानौ शान्ति हुत्वा विष्णबे श्रियै हरिण्यै चिरायुषे ग्यातीशाय गरुडाय शान्ताय चक्राय शड़स्वाय भूतेभ्यः सर्वाभ्यो देवताभ्य स्वाहेति हुत्वा व्याहृत्यन्तं जुहुयात् । एतत्पार्षदमिति ।


प्रामान्य 1. क. ब्रह्मपावकौ 2. A. सुपूजितेषु. 3. A मल् लीभि 4. A. इत्यभिमृश्य. 5. घ. जलमास्य. 6.B. संमई पेिष्ठं. घ. सम्मद्यपिद्ध. 7. ट. आगतादि. 8. प्रतद्विष्णुस्तधत इत्यधिकं तत्र ट कोशे. 9. क. सच्छादने छ. नच्छादने घ. छत्रादिने. 10. ग. इति सप्ततितमः खण्डः. 11. B. सर्वत्रैव कृत्वैव. 12. ट. धूपसायशलकलापिद्धकुंकुष्ठ. 13 . रुजाशनादि. 14. B. धन. 15. क, क्षिपेत्