पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥अथ पञ्श्वचत्वारिंशोऽध्यायः॥

शूलस्थापनाथै रत्नन्यासः

1साक्षतोदकै पञ्चागत्यैः प्रोक्ष्य गोमयेनोपलिप्य श्वभ्रमध्ये अधोभागे गज “तमेकनेमि” मिति “ब्रह्मादेवाना” मितेि ब्रह्मस्थाने ब्रह्ममणेि “इन्द्र प्रणयन्त” मितिन्द्रस्थाने इन्द्राय हरितालबजे “अग्नावग्नि" रित्यग्निस्थाने मनशिलामौक्तिको “थमो दाघार नमस्त” इति यमस्थाने अञ्जनवैडूर “पसवः प्रथम” इति “मरुतः परमात्मे' ति वायुस्थाने पारदपुष्यकान्तौ “मोम राजान" मेिति सोमस्थाने 2सौराष्ट्रघन्द्रकान्तौ ‘ईशानःईश ईशित्र” इति ईशस्थाने गोरोचन योरन्तरे सिद्धेभ्यः प्रवालकं “इमां मूर्धन्या” इतेि नीलवरुणयोरन्तरे गान्धर्वेभ्यो अप्सरस्वितेि” वरुणवाय्वन्तरे अप्सरोभ्यः शुक्तिज “य काद्रवया” इति वायुसोमयोरन्तरे नागेभ्यो विमलमणिं “अर्यम्णः कुम्भी'तेि धनदेशानयोरन्तरे अर्यम्णः प्रवालं “तं त्रीण्ये”षेतीन्द्रशानयोरन्तरे भूतेभ्यो नील तस्मादुपर “तमेकनेमि”मित्युपरेि गरुडरूपं ब्रह्मस्थाने ब्रह्मणे सौवर्ण गैरिक इन्द्राय षष्टिकव्रीहियवौ अग्नये कुलुत्थमाषौ यमाय मुद्रगोधूमौ नित्रीतये तिलतिल्वौ वरुणाय यवशययौ वायवे नीवारप्रियङ्गू सोमाय गोधूमययौ ईशानाय सर्वबीजानि तन्मन्त्रेण 7पूर्ववन्निक्षिपेत् । 8“तमेकनेमि” मित्युपरि कूर्मरूपं 9“भूमानोऽग्र” इति गदाचक्रासिशक्तिशरान् दक्षिणपार्श्व वामे “तन्मा यशोऽग्र” इति शङ्खशाङ्कर्गखेटकन् यथाक्रमं प्रतिष्ठापयति । श्रीवत्सपूर्णकुम्भ र्यादर्शमत्स्ययुग्माङ्कशशङ्खावर्तानीत्यष्टमङ्गलानि इन्द्रादीशानपर्यन्तं यथाक्रमेण


1. म. उदकाक्षतपऽयगयै. 2. सौराष्ट्रचन्द्रकान्तामितेि सर्वत्र पाठ . 3. अत्र इतीत्यधिकं भाति. 4. छ. B. लोहिताक्ष, 5. छ. सिद्धानं. 6. तीणीति मुद्रित. पाठ. 7. छ. पूर्व 8. B. तमेकेति. 9 भूमानन्तोमी रेति मुद्रितपाठ