पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
चत्वारिंशोऽध्यायः

भवति । 1जाम्बूनदरौप्यशुल्बान्यतमैर्वा2 अधिकप्रदेशेन पाणितल करोति । ऊरुमूलपरीणाहमृत्विगगुल पृष्ठफलकमानं प्राणायामाङ्गुलं वस्वङ्गुत वा करोति । 3अर्धाधिकपञ्चाङ्गुलं चतुरङ्गुल व्यङ्गुलं विस्तारं रुक्मरौप्यशुल्चतरूणा मन्यतमेन मौलिदण्डं रुक्मरूप्यताप्रान्यतमेन शूलं भवितव्यमित्याचष्टे भृगुः ।।

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे दारुशूललक्षणविधान नम एकचत्वारिंशोऽध्यायः ।।

॥अथ द्विचत्वारिंशोऽध्यायः॥

शूललक्षणविस्तरः, पौराणिकस्थले विशेष

4स्थानके चतुरश्रमासनेऽष्टाध्यं शयने कृतमेवं कारयेत् । मेढ़ादानाभे श्चतुरथं तद्ब्राह्यमिति 5नाभेर्हिक्कान्तरमष्टाश्च 6भवभागमिति 7हिक्कया मूर्धपर्यन्तं वृत्रं वैनेत्रमित्येव 8त्र्यंशं शूलमित्यात्रेयः । पौराणिकेऽपि पुराणं यत् तदेव कुर्यात् । अन्यथा राष्ट्रस्य यजमानस्य राज्ञो महतरो दोषो भवति । देवीनां वंशायामं वेदाधिकशक्करी पार्श्वयामं रसाधिकं 9त्रिंशदङ्गुलं 10वक्ष चतुर्विशदङ्गुल11विस्तारं रसं तदर्ध बहुलमर्धादिकं द्विमात्रं 12शिखायाममध्यर्ध विस्तारं कान्यायाममृत्विग्विस्तारं(?) रसमुत्सेधं कोलकं शिखायामं सार्धमात्रं तदर्धमात्रं तदर्धविस्तारमूरुविस्तारं पावकमग्रे द्वियवाधिकं कोलकं जङ्घामूलविस्तारं 13यवहीनांशुक्षणिः ग्रीवाक्स्तिारं कोलकं बाहुविस्तारं यवाधिकाग्निराविस्तारं


1. B. नेत्यत्रावरत्रिक, 2. क. B. तामाधयिक. 3. अर्धाङ्गुलं वा कारोति इत्यधिकं घ. कोशे. 4. आसनभेदानीत्यधिकं छ. कोशे. 5A. छ. नाभेरष्टाश् 6. स्र भवगमिति. ग. B. भगवद्भागं. . त्रिनेत्रपर्यन. 8. स. झ्मं. 7. हेिक्काया गा. छ. 8. गा 10. क. पक्ष्मदण्डं. 11. स. अल्गुलविस्तारसं. 12. छ. शिखाया B. शिखायुकं . 13. आशुशुक्षाविस्तारं