पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

कोलकं प्रकोष्ठविस्तारमधधिकं तत्त्वमग्रविस्तारं द्वियवाधिकमात्रं हस्तपादतलौ कलौ ताम्रपत्रेण योजयेत् । न 1कीलबन्धैः । प्रमाणहीने सर्वप्रजामारणम् । तस्मात् ज्ञात्वैव बुद्धघोह्य हित्वा) यत्नतः कारयेत् ।2ठूलानि प्रमाणयुक्तान्यादाय प्रोक्षजैः प्रोक्ष्य रात्रिसूतेनाभिमृश्य विष्णुगायत्र्या 3तत्तत्स्थाने संयोज्य स्थापये दिति विज्ञायते ।।

इति श्रीवैखानसे भगवछात्रे कश्यपप्रोते ज्ञामकाण्ड आसन्नभेदादिनिर्णयो नाम द्विचत्वारिंशोऽध्यायः ।।

॥अथ त्रिचत्वारिंशोऽध्यायः॥

शूलस्थापनविधिः

अथ भूलस्थापनम् । उदगयने आपूर्यमाणपक्षे सुनक्षत्रे सुतिथौ पूर्वोक्तगुणसम्पन्नानुक्तदोषविवर्जिताननुज्ञाप्य तैरुक्तविधानेनाचरेत् । तत्र स्थाप काञ्धत्वारः सुतुप्तश्मश्रुकेशाः सुवस्राः अपराहे उपवासव्रतं कुर्युः । सोपवासं शिप्यं हेरण्यपवमानैः “अणोरणीया” नित्यनुवाकैश्चाभ्युक्ष्य 4गुरुः शिष्यस्त्व मित्याहरेत्। तेन शिष्यः पापात् प्रमुच्यत इति । 5 स पत्नीसहितः श्रुत्वा6कल्प विधिं भगवन्तं 7ध्यात्वा श्रद्धाभक्ती पुरोधाय निशायं 8संविशेतू । प्रभाते स्नात्वा 9धुचिः शुचिवासस्समन्वितोऽन्तर्जलगतः अधमर्पणं कृत्वा प्राणायामं 10सह शतं वा अष्टयुतमभ्यसेत् । प्राजापत्ये मुहूर्ते आद्भिः प्रक्षाल्य पञ्चगव्यैः स्नापयित्वा “नमो वरुणः शुद्ध” इति 11तैलेन शूलमालिप्य “वन्नो देवी:" सोमो धेनुमिति मध्वाज्यमिश्रमालिप्य “भूः प्रपद्य” इति देवेशं नमस्कृत्य “परं रंह” इति पीठादादाय "प्रतद्विष्णुस्तवत” इति श्वभ्रमध्ये


1. ग. किल. 2. ३. लानीति न दृश्यते. 3. छ. तत्र स्थाने. 4. छ. गुरुः बिध्यस्त्वगित्युदाहरेत् च. गुरु शिष्यत्वं. क. गुरु शिष्यात्चमाचरेत्. 5. गुरु स्वपत्नी सहितं कृत्या. क. A. सपत्नी. 6. क. कल्पविधं. 7. क. स्नात्वा. , क. स्वपेत्. ४. शुचिरप्य बुचिः 10. घ. अष्टसहस्र चतुःषष्टिसंयुतं च. 11. तिलतैलेन.