पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
चत्वारिंशोऽन्यायः

वास्याकुठारादीनाहत्य 1 शैषिकचक्रौ सप्तविंशतिभेदैरभ्यच्र्यालकृत्य यानमारोप्य पूर्ववङ्गत्वा उक्तलक्षणसम्पन्ने द्रुममाश्रित्य संशोध्य ‘कृक्षराजं देवावासं सुशालिनं 2विरिचिनिर्मित' मिति, एतस्योत्तरे अमितं पश्चिमे अनपायिनं 3परञ्चादि 'भवते भवा' येत्युक्त्वा दारुचक्रान्तरे अभ्यच्र्य अमिताड्धिपयोर्मध्यये अग्निं समाधाय आघारान्ते अतो देवादि4 वैष्णवं रौद्र ब्राह कौबेरं मूलहोमञ्ष हुत्वा भूतेभ्यो बलिं दत्वा सहस्रशीर्षादिना तरुमभिमन्त्र्य5 गुरवे दक्षिणां दत्षा पुण्याहं वाचयित्वा तन्मूलं ‘सोमं राजान' मिति घृतेनालिप्य ‘शम्रो देवी’ रिति क्षीरेण च अध्यचमने6 दत्वा 7आशीर्भिराधोष्य विष्णुरुवां रक्ष' त्वितेि प्रतिसरं बद्धवा प्रभाते स्नात्वा बलिं प्रक्षिप्य 8 पार्श्व वृक्षराजाय देवावासाय 9सुशाखिने 10 विरिञ्चिनिर्मिताय 11सुपत्राय सुपुष्पाय वनस्पतिभ्यो द्यावापृथिवीभ्यां स्वा' हेति व्याहृत्यन्तं हुत्वा 12 विष्णवे श्रीधराय वराहायोव सन्धारणाय सर्वव्यापिने श्रियै हिरिण्यै ख्यातीशाय चिरापुषे ब्रह्मणे स्थाणवे 13सर्वदर्शिने चक्रयामिताय देवेभ्यो महेभ्यो भागेभ्यः स्वाहेति व्याहृत्यन्तं हुत्वा अग्निं विसृज्य परस्वादीनभ्यच्र्य आदाय रुद्रमन्य' मित्यग्निमुपस्थाय नमो वरुणः शुद्ध' इति जलेनाऽप्लाव्य प्रदक्षिणीकृत्य प्रत्यङ्मुखः स्थित्वा 14आत्मानमच्युत ध्यात्वा ‘भवते भवा' येति15 वृक्षस्य दक्षिणे सोमं राजान’ मिति 16पश्चिमे 17नाथपा’ ले त्युत्तरे ‘प्रससेति प्राण्यां छेदयित्वा पतनादीनुपलक्ष्य मुखं पाश्र्व पृष्ठमिति ज्ञात्वा त्वगादीनुन्भुध्य सारमादाय 'वसोः पवित्र' मिति 18करीषेणालिप्य 19ध्वजपिठछादिभिरलकृत्याधोष्य


1. छ. हृत्वा. 2. B. निर्मितममितमिति. 3. छय पार्श्वयोः भूर्भवस्तुवरित्युक् त्वऽभ्य दारु छ. पाश्चदर्भवतेि. B, भवस्येत्युक्त्वा दारुचक्रान्तरे. 4. म. B. 7. वाराघोष्य. 8. B. तत्पात्रप्लपुः कृक्ष. ३. ३. जालिन इति पाठः 10. य इदं नास्ति. 11. B. सुक्षत्राय. 12. इतः प्रभृति पायाहृत्यन्तं गलितं स कमेडे. 13. A. सपनेि . 14. B. आत्मनि. 15. B. भरदेवेति. 16. . प्राङ्मुख. 17. ल. आपात्रेति. 18. छ. कर्षेण सर्वत्र च. 19. म. इत अरभ्याघोछेत्वन्तं न