पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
अष्टत्रिंशोऽध्याय

हस्ताभिः इन्द्रशेवधिपाभ्यां द्वारपालकाभ्यां रक्तपङ्कजमध्ये1 स्यापयेत् । एव 2स्थापितायां देवदेव्यामभूत्यसमृद्धधलक्ष्म्यो नश्यन्ति । अथवा पार्श्वयोः गजाभ्यां उद्धृतकुम्भजलाम्रावयुतमौलिकां वा स्थापयेत् । पुण्या प्रजा धनापि यशः श्रीः प्रज्ञायोगर्धयश्च भविष्यन्ति । अतः सम्यक् प्रयत्नेन श्रियं संस्थाप्यार्चयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे स्वतन्त्रलक्ष्मीलक्षणं नाम अष्टत्रिंशोऽध्यायः॥

॥अथ एकोनचत्वारिंशोऽधयायः॥

परिवारविधानम्

अथातः 4परिवारालयविधानम् । मूलागारविस्तृतसमं पादाधिकमर्धाधिकं वा । परितः प्राकारं मण्डपं वा । तन्मध्ये वाहनागारमुत्तरे पुस्तात् िद्वगुणम् तत्सूत्रे 5शैिषिकमवासंगरुडगोपुरयोर्मानंयाक्तावद्रोपुरचक्रयो तावच्छहरूलध्वजरवमहाभूता नामेवं द्वित्रिचतुःपञ्चषट्सप्तप्राकारान् कल्पयेत् । सप्तप्राकारमत्युत्तम मेकन्त्वध माधमम् । गर्भार्ध परिवाराणामायतनम् । यद्यदूपं 6धुवरूपं तद्वत्परिवाराणाम् । सेनेशमासीनं कुर्यात्सर्वत्र । शयने सर्वेषां स्थानकमासीनं वेति केचित्7 । ग्राच्णैव वीशमन्येषां ध्रुवद्रव्येण कारयेत् । वीशं रविं गुहं विघ्नं धिषणां ज्येष्ठामश्मनैव कारयेदिति भृगुः । गर्भागारद्वारे मणिकसन्ध्ये द्वितीये8 तापस वैखानसौ9 सोपानमध्ये श्रीभूते विमानस्य बहिः प्राच्याद्यतरान्तं 10न्यक्ष विश्वकर्ममित्रक्षतृन्, इन्द्राग्नियमनीलवरुणवायुकुबेरेशान् क्रमेणैव , गोपुराद्दक्षिणे


1. म, मध्यमे, 2. B. स्थापिते देवदेव्या. 3. क. योगयिध. घ. देव 5. म. शैविका देव्यामैश्वर्यसमृद्धिस्त्वाहता अलक्ष्मीर्नदयति. 4. म. परिवारविधानम् गारं. 8. क. द्वितीये द्वारे. 6. यद्युवाणां रूपं. 7. छ. केचिद्वदन्ति वीक्षमन्येषा. 3. म. सिदिदौ. 10. न्यक्षमित्यादि विनीयान्साः पठयन्ते क कोशे.