पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
पटत्रिंशोऽध्यायः

॥अथ पट्टत्रिंशोऽध्यायः॥

पञ्चमूर्तिविधिः

पञ्चमूर्तिविधानेन ग्राममध्ये प्राच्यो 1वा स्थानकं शयानं वा, दक्षिण पश्चिमयोरासीनं स्थानकं वा, उत्तरे शयानमासीनं वा आग्नेये स्थानकं नैवते वाराहं, वायव्ये नरसिंहमैशान्ये हरेिशङ्करं, विजने योगासनं नद्युद्यानसमुद्रपाश् शयानं राष्ट्रान्तो नदीसङ्गमे स्थानकं शयानं वा अन्यत्र सुखासनमेव

पीठकल्पनम्

गर्भागारसमं पादमर्धविहीनं द्वारसमं पादाधिकमर्धाधिकं पादहीनं समं वा, धुवायामं धुवायामषड्भागं 2पीठमुतमम् । अर्धाधिकं द्विभागं मध्यममधमं द्विभागमित्यङ्गिराः । गर्भागारत्रिभागैकमासने3 पीठविस्तारं 4द्वारायामषड्भागमुच्ष्ट्रयं तत्पादहीनं देयोः पीठोच्छ्यमृत्विग्भागं5 विभज्य एकेन 6पादं 7त्रिभिर्जगतिं द्वाभ्यां कुमुदमेकन केसरं पञ्चाशैः कर्णिका 8पट्टिके 9द्वाभ्यामेवं सिंहासनं विधानेन कल्पयेत । आयामं द्वात्रिंशांशत्रिभाग10 शयनोच्छूपं चतुर्भागं िवस्तारं शेपं युक्त्या कारयेत् । स्थानके द्वादशांशे पद्माकारं तदर्धाच्छूयम् । अर्यायास्तु भुवङ्गसमं त्रिवेदिसहितं 11चतुर वा । मण्डलं अथ वा एकामेव वेदिको कारयेत् ।


भगवदवतारार्चनम्

यदा ग्लानिर्धर्मस्य, परिपालनाय नारायणाद्भगक्तः 12 प्रत्यंशरूपाणि 13युगे युगे प्रजातानि भवन्ति । तानि रूपाणि संस्थाप्यार्चयेत् ।।

इति श्रीवैखानसे भगवच्छा कश्यपप्रोक्ते जानकाण्डे पञ्चमूत्र्याद्यालयस्थाननिर्णयघुबबेरमानविधिर्नाम षट्त्रिंशोऽध्यायः


1. म. पििमे. B. आसमान वा. 2. . B. पीठमानं द्वारपद्भागात्पीठं इत्यधिकम्. 3. छ. आसनं. 4. ग. आरायाभ. ४. B. ऋत्विग्विभज्य. ४. छ. पादुकं 7. छ. त्रयै. . छ. पट्टिकां. 3. द्वाभ्यां द्वाभ्यमेवं. A. द्वाभ्यां शिष्टमेवं सिंहासनं. 10. छ. द्विभागं. 11. B. चतुरश्रीशश्यभवेदिकांकारयेत्. 12 ल. प्रत्येकं रूपाणि. 15. A. तत्कमरूपाणियुगे. ।