पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

श्रीरेितेि प्रोक्ता । सा प्रकतिः । 1सा शक्तिः । तदभिन्नाः स्त्रियः सर्वाः । पुरुषास्तदभिन्नास्सर्वे23ताभ्यां स्थितिः तस्मात् सहैवार्चयेत् । ताभ्यां यद्वर्तितं 4संसारचक्रे यत्सर्वलोकसारं सर्वप्राणिहृदि स्थितं हंसाख्यं 5चेतोरूपं तच्छङ्खम् । यः पृथिव्यादिपञ्चात्मा सर्वदेवमयः छन्द:पक्षः 6सर्वगः सर्वभूतात्मा अनादिनिघनः सुपर्णा गरुत्मान् । पृथ्वीवायुसंयोगाच्चापः शाङ्कर्णम्7 । तेजोवायुमयो बाणः विद्याविद्ये इपुधी । लोकालोकाद्रिः खेटकः । कृतान्तो नन्दकः । 8देहबानन्तरात्मा सर्वेषां दण्डोदण्डः । ध्वजः 9 अपराजिताधारः । भेरी शब्दात्मिका । 10लोकसन्तानभितिः नागः । अश्धः वायुसमवाय11 इति श्रुतयो गृणन्ति12 । तस्मादेतैः सहैव उभयत्र 13विहिते (?) 14देवमर्चयेत् ।

स्थानभेदेन रूपभेदः

मुमुक्षुर्विजने देवेशं शङ्खचक्रधरमेव, 15अन्यत्र आलये पञ्चबेरसमायुक्तं गर्भागारे स्थापयेत् । देवीभ्यामृषिभ्यां भृगुपुण्याभ्यां वा अर्चितं, 16निधीशेन्द्राभ्यां नागेन्द्राभ्यां वा मया वीशेन 17युक्तं वा, सूर्यचन्द्राभ्यां ख्यातीशपद्मापितृभ्यां वा भृगुदुहिणाभ्यामर्चितं वा, सङ्कर्षणप्रद्युम्नानिरुद्धसाम्बैः18 पद्मया 19विासुदेवमेवं स्थितमासीनं वा अन्थतमेन संस्थाप्य 20ग्रामनगरादीनामृद्धयै पूजयेत् । नान्यथै दिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे भावनाकल्पो नाम पञ्चत्रिंशोऽध्यायः ।।


1. क. सा शान्तिः . 2. B. तदभिन्ना. न दृश्यते. 3. B. भताभ्या. 4. म. संसारचक्र यत्सर्वलोकसारं, इ. चेतनरूप. 6. घ. कर्पगः क सर्वभक्षः ३. सर्वग: 7. क शान्तः . लोकसंसारमितिः (१) 11. छ. वाय्व. 12. छ. गृहन्ति 13. घ. विहीने. 14. B. देवि म. सर्वदेवं. 15. 8. अत्र छ. अत्र लक्षयेत् 17. क. सयुक्त. 18. छ अनिरुस्साम्बर 19. A. वासुदेवं दैविक स्थितं 20. म. प्रामादिनां मध्ये स्थानकं. मिथयेद्राभ्या. . नििधयेद्राभ्यां . िनीद्राभ्यां.